SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ २८. अभिधानचिंतामणौ तिर्यकाण्डः रसमा मथकीटाद्या, नृगवाया जरायुनोः । यूकाद्याः स्वेदनों मत्स्यादयः सम्मूर्च्छनोद्भवाः ॥१३५६॥ खलनास्तूद्भिदोऽथोपपादुको देवनारकाः । प्रसयोनर्य इत्यष्टावुद्भिदुद्भिज्जमुद्भिज ॥१३५७॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां तिर्यकाण्डश्चतुर्थः ॥ ४॥ अथ नरककाण्ड: म्युरिकौस्तु परेतप्रेतयात्यातिवाहिकोः । आजेविष्टिर्यातनी तु, कारणों तीववेदना ॥१३५८॥ नरकस्तु नारकः स्यान्निरयो दुर्गतिश्च सः । घनोदेधिधनवातंतनुवातनमःस्थिताः ॥१३५९॥ शर्करीवालुकापघूमत:प्रभाः । महातमःप्रमा चेत्यधोऽधो नरकभूमयः ॥१३६०॥ क्रमात्पृथुतराः सप्ताथ त्रिंशत्पञ्चविंशतिः । पञ्चदश दश त्रीणि, लक्षाण्यूनं च पञ्चमिः ॥१३६१॥ लक्ष पञ्च च नरकावासाः सीमन्तकादयः। एतासु स्युः क्रमेणाथ, पातालं' वडामुखम् ॥१३१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy