SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५८ अभिधानचिंतामणौ तिर्यकाण्डः मृद्वीको हारहरी च, गोक्षुरस्तु त्रिकण्टकः । श्वदंष्ट्रौ स्थरशृङ्गाटो, गिरिकार्यपराजिता ॥११५६॥ व्याघ्री' निर्दिग्विको कण्टका रिको स्यादथामृती। वत्सादनी गुडूची च, विशाली विन्दवारुणी ॥११५७॥ उशीरं वीरणी,ले, हीवरे वालके जलम् । प्रपुन्नाटेस्त्वेडाजो, दर्दुनैश्चक्रमर्दकः ॥११५८॥ ल्टायों महार नं, कुसुम्भं कमलोत्तम् ।। लोधे' तु गावो रो|तिल्वेशावरमार्जनाः ॥११५९॥ मृणालिनी पुटकिनी, नलिनी पङ्कनिन्यपि । कमलं नलिनं पद्ममा विन्द कुशेशयों । ॥११६०॥ परं शतसहस्राभ्यों, पत्रं राजीवपुष्करे ।। बिप्सप्रसून नालीक', तारेस महोत्पलम ॥११॥१॥ तज्जलात् सरसः पङ्कात्परै रुट्-रुह-जन्म-जैः। पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे ॥११६२।। रक्तोत्पलं कोकनर्द, कैरविण्यां कुमुद्रती । उत्पलं स्यात् कुवलयं, कुवैलं कुवळ कुवम् ॥११६३।। श्वेते तु तत्र कुमुदं, कैरवं गर्दभाह्वयम् । नीले तु स्यादिन्दीवरं, हल्लक रक्तसन्ध्यके ॥११॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy