SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५६ मभिधानचिंतामणौ तिर्यकाण्डः कर्कन्धः कुली कोली, बर्यथ हलिप्रियः । नीपैः कदम्बः सालस्तु, सोऽरिष्टैस्तु फेनिलेः॥११३८॥ 'निम्बोऽरिष्टैः पिचुमन्दः, समौ पिचुलझाबुको । कासिस्तु बादरैः स्यात् , पिचव्यस्तूलक पिचुः॥११३९॥ आरग्वधैः कृतमौले, वृषो वामाऽऽटेरूषके । करऑस्तु नक्तमाले:, स्नुहिर्वज्रा महातः ॥११४०॥ महाकालस्तु किम्पाके, मन्दीर: पारिभद्रेके । मधूकस्तु मधुष्ठीलो, गुडष्पो मधुद्रुमः ॥११४१॥ पीलुः सिनो गुडफलो, गुग्गुलुस्तु पलङ्कषैः । राजादनः पियाले: स्यात्तिनिशस्तु रथदुःः ॥११४२॥ नागरङ्गस्तु नारङ्ग, इङ्गुदी' तापद्रुमैः । काश्मरी भद्रपर्णी श्रीपर्यम्लिको तु तिन्तिडी ॥११४३॥ शेलुः श्लेष्मातकः पीतसालस्तु प्रियकोऽसनैः । . पाटलि': पाटलो भूों, बहुत्वको मृदुच्छदैः ।।११४४ द्रुमोत्पले: कर्णिकौरे, निचुले' हिज्जले जलौ । धात्री' शिवो चामलकी, कलिरक्षो' बिमीतकः ।११४५॥ हरितक्यमयों पथ्यौ, त्रिफला नत् फलत्रयम् । तापिच्छस्तु तमालेः स्याञ्चम्मको' हेमपुष्पकैः ॥११४६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy