SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १५० अभिधानचिंतामणौ तिर्यकार: अथ तेजस्कायः। वैव॒िहद्भान हिरण्यरेतसौ, धनञ्जयो हव्यहरि ताशनः । कृषीटयोनिर्दमुनी विरोचनाऽऽशुशुक्षणी छागायेस्तनूनपात् ॥१०९७॥ कृशान् वैश्वान वीतिहोत्री, वृषाकपिः पावकचित्रान् । अप्पित्तधूमध्य कृष्णवर्मा चिष्पच्छमीगर्भतमोशुकाः ॥१०९८॥ शोचिष्केशः अँचिहुतवेहोषबुधाः सप्तमन्त्रज्वालानिहो ज्वलनशिखिनौ जागृवि तवेदीः । बर्हिःशुष्मॉनिलसलवसू रोहिताश्वाश्रयाशी, बहियोतिर्दह.बहुला हव्यवाहोऽनलोऽग्निः ॥१०९९॥ विभावसुः सप्तोदचिः, स्वाहोऽसायी प्रियाऽस्य च । औवः' संवर्तकोऽध्यग्निर्वाडवो वहवामुखैः ॥११००। ४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy