SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ૨૪૮ अभिधानचिंतामणौ तिर्यक्काण्ड: गङ्ग त्रिपथगो भागीरथी त्रिदशदीर्घिक | त्रिस्रोतों जाह्रवी मन्दाकिनी भीष्मकुः ॥ १०८१ ॥ सरि विष्णुपदी, सिद्ध-स्त्रः- स्वर्ग-स्वापगों । ऋषिकुल्यों मवती, स्ववर्षी हर शेखगे १७ ॥। १०८२ ॥ વ 3 ॥। १०८३॥ यमुना यमभगिनी, कालिन्दा सूर्यज यमी । वेन्दुज पूर्वगङ्ग, नर्मद मेखलाद्विनौ गोदी गोदावरी तापी, तपनी तवात्मज । शुतुद्रिस्तु शतः स्यात्, कावेरी स्वर्द्धजाह्नवी ॥१०८४॥ करतोयो सदानीरी, चन्द्रभागा तु चन्द्रको । वामिष्टी गोमती तुल्ये, ब्रह्मपुत्री सरस्वती ॥ १०८ ॥ 3 विपार्ट् विपाशोऽर्जुनी तु, बाहुदा तवाहिनी । स्वतः सः । वैतरणी नरकस्था, स्रोतोऽम्मः सरणं प्रवाहैः पुनरोचैः स्याद्, वेणी art य चट्टैस्तीर्थोऽवतारेऽम्बुवृद्धौ पूरैः लगेऽपि च ॥ १०८७॥ पुटमेदास्तु वक्राणि, भ्रमास्तु जलनिर्गमाः । परिवाही जलोच्छ्रासौः कूपकास्तु विदारकौ ॥१०८८ ।। ॥ १०८६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy