SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 3२ १४६ अभिधानचिंतामणौ तिर्यकाण्डः अथापकायः। नीरं वारि नलै दक कभुदकं पानी मम्मः कुशं. तोय जोवनजीवनीय लिलीथिम्बु याः संवरे । सीरं पुष्करमेघपुकमीन्यांप: पयःपाथसी," कीलाल भुवनं वनं धनरसो याहोनिवासोऽमृतम् ॥१०६९॥ कुलीन कबन्ध च, प्रागर्दै मर्वतोमुखमैं । अस्थाघोऽस्थागै मस्ताघमर्गाधं चातलम्पृशि ॥१०७०॥ निम्नं गभी गम्भीरमुत्तान' तद्विलक्षणम् । अच्छे प्रसन्नेऽनच्छे स्यादाविलं कलुषं च तत् १०७१ अवश्यायस्तु तुहिने, प्रालेय मिहिका हिममें । स्यान्नीहारस्तुषारश्चं, हिमानी' तु महद्धिमम् ॥१०७२।। पारावारः सागरोऽवारपारों - ऽकृपारोदध्यर्णवौ वीचिमाठौं । यादा-स्रोतो-वा-नंदी-श: सरस्वान् । सिन्धूदन्वन्तो मितेंद्रुः समुद्रः ॥१०७३॥ मस्तकदन्तौ तु, दंष्ट्रा शुनवराहयोः । मेघो मुजामो वेणुमत्स्यो मौक्तिकनयोनयः ॥ १ ॥” इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy