SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ अभिधानचिंतामणौ तिर्यकाण्डः १३७ वेदी वितरिनिरं, प्राङ्गणं चत्वराङ्गणे । चलम प्रतीहारो द्वारेऽय परिघोऽर्गलो ॥१०॥ साऽल्पा स्वर्गलिको सूचिः', कुञ्चिकायान्तु कूचिको । साधारेण्यं कुर्टेश्चासौ, द्वारयन्त्रं तु तालकमे ॥१००५॥ अस्योद्घाटनयन्त्रन्न, तात्यपि प्रतिताल्यैपि । तिर्यगद्वारोज़दारूत्तरङ्गं स्यादर पुनः ॥१००६॥ कपाटोऽररिः कुवाः, पक्षद्वारं तु पक्ष । प्रच्छन्नमन्तर स्यात्, पहिरिं तु तोरणम ॥१००७॥ तोरणोचें । मङ्गल्यं, दाम वन्दनमालिको । स्तम्मादेः स्यादधोदारौ, शिलो नासोद्धदारुणि॥१००८॥ गोपानसी' तु वलपीच्छादने वक्रदारूणि । गृहावग्रहणी' देहल्युम्बुरोदुम्मरोम्बु ः ॥१००९॥ मघाणः प्रमोऽलिन्दो, बहिर प्रकोष्ठ के । कपोतपाली विठः, पटलच्छदिषी समे ॥१०१०॥ नी, बली के तत्मान्त, इन्द्रकोशेस्तमङ्गः । बकमी' छदिराधारो, नागदन्तास्तु दन्तकोः ।।१०११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy