SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अभिधानचितामणौ तिर्यकाण्डः १३५ मन्दिर सदर्न सौं, निकाय्यो भवनं कुटः । आलयो निलयः शाली, सभादवसित कुलम ॥९९०॥ धिष्ण्यमावसयः स्थीने, पस्त्यः संस्त्याय आश्रयः । ओको निवास भावासो, वसांतः शरणं यः ॥९९१॥ घामोंगारं निशान्त च, कुट्टि त्वस्य बद्धभूः । चतुःशाल सञ्जवनं, सौधं तु नृपमन्दिरम् ॥९९२॥ उपकारिकोपकार्यो, सिंहद्वार प्रवेशनम् । प्रासादो देवभूपानां, हम्य तु धनिनां गृहम् ॥९९३॥ मठीवसथ्यावसथाः, स्युश्छात्रवतिवेश्मनि । पर्णशालोटनेश्चैत्यविहारौ मिनरुनि ॥९९४॥ गर्भागीरेऽपवरको, वासोकः शयनास्पदम् । भाण्डागारं तु कोशः स्यात्, चन्द्रशाला शिरोगृहम ॥ कृप्यशाली तु सन्धाना, कायमानं तृणौकास । होत्रीयन्तुं हविर्गह, प्राग्वंशः प्राग हविर्गृहात् ।।९९६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy