SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ अभिधानचिंतामणौ तिर्यकाण्डः पाटलिपुत्रे' कुसुमपुरं च तु मालिनी लोमपादकर्णयोः पूर्देवी कोटे उमावनम् । कोटी वर्षे बाणपुर, स्याच्छोणितपुरं च तत् 3 मथुरां तु मधूपनं, मधुरॉडब गजाहूयम् । स्थाद्धास्तिनपुरं हस्तिनपुरं हस्तिनापुरम् १३३ ॥ ९७६ ॥ ॥९७७॥ ॥ ९७८ ॥ 身 तामलिप्तं दामलिप्त, तामलिनी तमालिनी । स्तम्बर्विष्णुगृर्ह च स्यादिर्भा तु कुण्डिनम् ॥ ९७९ ॥ परिक हस्तिनखो, नगरद्वारेकूटके । निःसरणे वाटे, प्राचीनाष्टको वृतिः 3 द्वारवती' द्वारको स्यात्, निषधी तु नलस्य पूः । प्राकारो वरण: साल, चयो प्रोऽस्य पीठभूः ॥ ९८० ॥ 3 9 २ प्राकाराचं कपिशीर्ष, क्षौमट्टाट्टाट्टालकाः समाः । परे गोपुरं रथ्याप्रतोली विशिखाः समाः ॥९८१ ॥ ॥९८२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy