SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १३० अभिधानचिंतामणौ तियंकाण्डः शाले: (शाद्वलः) शादहरिते, देशो नद्यम्बुनीवनः । स्यानदीमातृको देवमातृको वृष्टिजीवनः ॥९५५॥ प्राग्ज्योतिषीः कामरूपा, मालवाः स्युग्वन्तयः । त्रैपुरास्तु डाहलोः स्युश्चैद्यास्ते चेदया ते ॥२५६॥ बङ्गास्तु हरिकेलीयो, अङ्गाश्चम्पोपलक्षिताः । सारवास्तु कारकुक्षीयों, मरवस्तु दशेरकोः ॥९२७॥ जालन्धरीस्त्रिगाः स्युस्तायिकास्तनिकाभिधाः । कश्मीरास्तु माधुमतोः, सारस्वती विकर्णिकाः ॥९५८॥ वाहिकोष्टक्कैनामानो, वाह्रीको वालि कोहयाः । तुरुष्कांस्तु साखयः स्युः, कारुपास्तु बृहद्गृहाः।।९५९।। लम्पाकीस्तु मुरण्डाः स्युः, पौवीरास्तु कुमालकोः । प्रत्यग्रथास्त्वहिच्छत्राः, की कटी मगधाहयाः ॥९६०॥ ओण्डाः केरलपर्यायाः, कुन्तला उपहारकोः । ग्रामस्तु वसथः स-नि-प्रति-पर्युप तः परः ॥९६१॥ पाटकैस्तु तदढे स्यादापास्तु घोऽवधिः । अन्तोऽवसानं सीमा च, मर्यादापि च सीमनि ॥९६२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy