SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ अभिधानचिंतामणौ तिर्यक्काण्ड : ॥९३९॥ दिवस्पृथियौ तु रोयौ रोदसी रोदसा च ते । उर्व्व । सर्वसस्था भूरिरिणं पुनरूषरम् स्थले स्थली मन्त्री, क्षेत्रातं खिलं । मृन्मृत्तिको सा क्षारोषो, मृत्ती मृत्स्ना च सा शुभा ९४० रूपां लवणखानिः स्यात्, सामुद्र लवणं हि यत् । 3 १ तदक्षीव वशिर, सैन्धव तु नदी ॥९४१ ॥ ૨૮ ૪ 3 माणिमन्थं शीतशिवं, रोमकं तु रुपाभवन् । वसुकं वस्तुकं तच्च, विडपाये तु कृत्रिम सौवर्चलेऽक्षैरुचक, दुर्गन्धं शूलनाशनम् । कृष्णे तु तत्र तिलकं, यवक्षारों यवाग्रभः यवनालजैः पाक्यर्थे, पाचनकेस्तु टङ्कर्णः । मारतीतीरजो लोहश्लेषणो रसशोधनैः समास्तु स्वर्जिकाक्षारैकापोते सुखवचकः । स्वस्तुि स्वर्जिको सुम्नी, योगवाही सुवचिकौ ॥९४५॥ ॥ ९४३ ॥ 3 3 ॥९४२॥ ॥९४४ ॥ 3 भरतान्यैरावतानि, विदेहाश्च कुरून् विना । वर्षाणि कर्मभूम्यैः स्युः, शेषाणि फलभूमयेः ॥९४६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy