SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ३ १२६ अभिधानवितामणो मर्यकाण्डः ३ व्याधो मृगवधाजीवी, लुब्धको मृगयुश्च सः । पापैर्द्धिम॑गयोऽऽखेटो, मृगोऽऽच्छोदने अपि ।।९२७॥ जालिकस्तु वागुरिको, वागुरी मृगजालिको । शुम्ब वराटको रन्जुः, शुन्य तन्त्री बेटी गुणः ॥९२८॥ धीरो दाशेकैवत्तौं, बडिश मत्स्यवेधनम् । मानायस्तु मत्स्यनाले, कुणा मत्स्यबन्धनी ॥९२९॥ जीवान्तः शाकुनिको, वैतंसिकस्ने सौनिकः।। मासिकः कौटिकवाथ, सूनी स्थानं वधस्य यत् ॥९३०॥ स्याइन्धनोपकरणं, वीतंसो मृगपक्षिणाम् । पाशस्तु बन्धनग्रन्थैिरवपातांवटौ समौ ॥९३१॥ उन्मार्थः कूटयन्त्र स्याद्विवर्णस्तु पृथग्जनः । इतरैः प्राकृतो नीचे:, पामरो बबरश्च सः ॥९३२॥ चण्डालोऽन्तावसायन्तेवा सिश्वपबुक्सोः । निषादप्लवमात देवाकीर्तिमनङ्गमः ॥९३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy