SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १९४ अभिधानवितामणो मर्त्य काण्डः ३ कृपाणी कर्तरी कलपन्यपि सूची तु सेवनी । सूचिसूत्रं पिष्पलके, तः कर्तनसाधनम् ॥९११॥ पिञ्जन विहनने च, तुलस्कोटनकार्मुकम् ।। सेवन सीवन स्यूतिस्तुल्यौ स्यूप्रसेवकौ ॥९१२॥ तन्तुवायः कुविन्दः स्यात् , त्रसरः सूत्रवेष्टनमें । वाणिभ्यू तिनिदण्डो, वेमौ सूत्राणि तन्तः ॥९१३॥ निर्णेनकस्तु रजक, पादुकावेत्तु चर्मकृत् ।। उपानत् पादुको पार्दू, पन्नों पादरक्षणम् ॥९१४॥ प्राणाहिताऽनुपदीना, त्वाबद्धाऽनु पदं हि या।। नभी कभी वस्त्रों स्यादारी चर्मप्रभेदिको ॥११॥ कुलाल: स्यात्कुम्भकारो, दण्डभृच्चैकनीवः । शाणानीवः शस्त्रमानों, भ्रपासक्तोऽसिधावः ॥९१६॥ धूसरैश्वाक्रितली, स्यापिण्याकैखलौ समौ । रथकृत् स्थपतिस्त्वष्टा, काष्ठत तक्षेपद्धको ॥९१७॥ ग्रामायत्तो ग्रामतःः, कौटतशोऽनधीन कैः । वृक्षमित्तःणी वासी, क्रकचं कर पत्रकम् ॥९१८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy