SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२२ अभिधानचिंतामणौ मर्त्य काण्डः ३ वैश्यात्तु करणः शूद्रात्त्वायोगवो विराः स्त्रियाम् । क्षत्रियायां पुनः क्षर्त्ता, चण्डालो ब्राह्मणस्त्रियाम् ||८९७॥ ११ वैश्यात्तु मार्गः क्षत्र्यां, वैदेहका द्विजस्त्रियाम् । सूतस्तु क्षत्रियाज्जात इति द्वादश तद्भिदः ॥ ८९८ ॥ > माहिष्येण तु जातः स्यात् करण्यां रथकारकः । " कारुस्तु कारी प्रकृतिः, शिल्पी श्रेणिस्तु तद्गुणः ॥ ८९९ ॥ शिल्पे को विज्ञान च, मालाकारस्तु मालिकैः । पुष्पाजीवः पुष्पलावी, पुष्पाणामवचायिनी कल्यपाल : सुराजीवी, शौण्डिको मण्डहारकैः । वारिवासैः पानवणि, ध्वनौ ध्वयसुतीचः ॥१०१॥४ 1180013 मद्यं मदिष्टों मदिरों परिस्रुत ५ कश्यं परिस्रुन्मधु कापिशायनम् । गन्धोत्तम कल्यमिति कादम्बरी स्वादुरसों हलिप्रियों ૧૩ ॥९०२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy