SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ११६ अभिधानचितामणौ मर्त्यकाण्डः ३ याज्ञवल्क्यो ब्रह्मत्रियोगेशोऽन्यथ पाणिनौ । सालातुरीथैदाक्षेयौ, गोनीये पतञ्जलिः ॥८५१।। कात्यायन वररुचिर्भधानिच्चे पुनर्मुः। अथ व्योडिविन्ध्यवासी, नन्दिनीतनयश्च सः ॥८५२॥ स्फोटायने तु कक्षीवाने , पालकाप्ये करेणुभः । वात्स्यायने मल्लनागः, कौटिश्यणकात्मः ॥८५३॥ द्रामिलः पक्षिलस्वामी, विष्णुगुप्तोऽमुलच सः । क्षतव्रतोऽवकीर्णी स्याद् , वात्यः संस्कारवर्जितः।।८५४। शिश्विदानः कृष्णकर्मा, ब्रह्मबन्धुर्द्विनोऽधमः । नष्टाग्निरिही जातिपात्रजीवी द्विजब्रुवः ॥८५५॥ धर्मध्वनी लिङ्गवृत्तिर्वेदहीनो निराकृतिः । वार्ताशी भोजनार्थ यो, गोत्रादि वदति स्वकम् ॥८५३ । उच्छिष्टभोजनो देवनैवेद्यबलिभोजनः । अजस्त्वसदध्येतो, शाखारण्डोऽन्यशाखकः ॥८५७॥ शस्त्रजीव: काण्डस्पृष्ठो, गुरुही नरकीलकः । मलो देवादिपूजायामश्राद्धोऽथ मलिम्लुचः ॥८५८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy