SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ अभिधानचिंतामणौ मर्त्यकाण्डः ३ दस्युः सपत्नोऽसहनो विपक्षो, १४ १५ १६ १७ १८ द्वेषी द्विषन् वैय्येहितो निघांसुः । ४ दुईत् परेः पन्धकपन्थिनौ द्विद, प्रत्ययेमित्रावभिमात्यराती ।। ७२९ ।। वैरै विरोधी विद्वेषौ, वयस्यः सवयाः सुहृत् । स्निग्धः सहचरो मित्रं, मखा सख्यं तु सौहृदम् ॥७३०॥ सौहादै साप्तपदीने व्यजाणि सङ्गतम् । आनन्दनं त्वाप्रच्छन, स्यात् समाजनमित्यपि ॥७३१।। विषयानन्तरो राजा, शत्रुभित्रमतः परम् । उदासीनः परतरः, पाणिग्राहस्तु पृष्ठतः ॥ ७३२ ॥ अनुवृत्तिस्त्वनुरोधो, हेरिको गूढपुरुषः। प्रणिधिययाहवर्णोऽवसो मन्त्रविश्वरः ॥ ७३३ ॥ वार्तायनः स्पशश्चार, आप्तप्रत्ययितौ समौ । सत्रिणि स्याद् गृहपतिर्दृतः सन्देशहारकः ।। ७३४ ॥ D Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy