SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ ( ६७९ ) आदित्यः] भादित्यः असौ वा आदित्यो भा इति । जै० उ० १।४।१॥ , असौ वा आदित्यो हसः शुचिषत् ( यजु० १२ । १४)। श० ६ । ७ । ३ । ११॥ ,, एष ( आदित्यः) वै हंसः शुचिषद (ऋ.४।१०।५)। ऐ० ४ । २०॥ असो वा आदित्यस्तपः । श० ८ । ७।१॥ ५॥ ( आदित्यस्थः) पुरुषो यजूषि । श० १० १ ५। १ । ५ ॥ अथ य एष एतस्मिन् ( आदित्य-)मण्डले पुरुषः सो ऽग्निस्तानि यजूषि स यजुषां लोकः । श० १० ।५।२।१॥ असो वा आदित्य एषो ऽग्निः ( यजु० ११ । ३१) । श० ६ । ४।१।१॥६।४।३।९, १०॥ आदित्यो वाऽ अस्य (अग्नेः) दिवि वर्चः। श० ७।१।१।२३॥ अयं वाऽ अग्नितमंसावादित्यः सत्यं यदि वासावृतमय७ ( अग्निः ) सत्यमुभयम्वेतदयमग्निः । श०६ । ४।४।१०॥ एष ( आदित्यः) वै सत्यम् । ऐ०४ । २०॥ सत्यमेष य एष (आदित्यः) तपति।श० १४।१।२।२२॥ असावादित्यः सत्यम् । तै०२।१ । ११ । १॥ तद्यत्तत्सत्यम् । असौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषः । श० १४ । ८।६। २३ ॥ _ सत्य हैतद्यद्रकमः । ..........तद्यत्तत्सत्यम् । असौ स आदित्यः । श०६।७।१।१-२॥ । तस्य (अश्वस्य श्वतस्य) रुक्मः पुरस्ताद्भवति । तदेतस्य रूपं क्रियते य एष ( आदित्यः) तपति। श०३।११।२०॥ असो वाऽ आदित्य एष रुक्मः । श० ६ । ७।१।३॥ , आदित्यस्य (रूपं) रुकमः । तै० ३।९।२०।२॥ असो वाऽ आदित्य एष रुक्म एष हीमाः सर्वाः प्रजा अतिरोचते । श०७।४।१।१० ॥ ___ आदित्यो वै भर्गः । जै००४।२८ ॥ २ ॥ , आदित्य एव चरणं यदा ह्वैष उदेत्यथेदछ सर्व चरति । श० १० । ३। ५। ३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy