SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ ( ६७७ ) आत्मा आत्मा उपांशुसवनः । ऐ० २ । २१ ॥ " " 33 99 "" १४ आत्मा वै यज्ञस्य होता । कौ० ९ । ६ ॥ आत्मा होतृचमसः । ऐ० २ । ३० ॥ आत्मा वै ब्राह्मणाच्छंसी । कौ० २८ । ९॥ "" भादित्यः अलौ वा आदित्यो विवस्वानेष ह्यहोरात्रे विवस्ते तमेष (मृत्युः) वस्ते सर्वतो होनेन परिवृतः । श०१० । ५ । २ । ४ ॥ विवस्वन्नादित्यैष ते सोमपीथः । श० ४ । ३ । ५ । १८ ॥ यं ( मार्तण्डं ) उ ह तद्विचकुः ( देवा आदित्याः, ) स विवस्वानादित्यस्तस्येमाः प्रजाः । श० ३ । १ । ३ । ४ ॥ असौ वाऽ आदित्यः सूर्यः (यजु० १८ । ५० ) । श० ९ । ४। २ । २३ ॥ "" 39 د. "" " 19 "" 39 "" 99 " 99 आत्मा लोकम्पृणा ( इष्टका ) । श० ८ । ७।२१८॥ आत्मा वै बृहती । ऐ० ६ । २८ ॥ गो० उ० ६ | ८ ॥ आत्मा त्रिष्टुप् । श० ६ । २ । १ । २४ । ६ । ६ । २ । ७ ॥ आत्मा वै होता। कौ० २२ । ८ ॥ ऐ० ६ । ८ ॥ गो० उ० ५ । आदिस्य ] असावादित्यो देवः सविता । श० ६ । ३ । १ । १८ ॥ आदित्य एव सविता । गो० पू० १ १ ३३ ॥ जै० उ० ४ । २७ । ११ ॥ धातासौ स आदित्यः । श० ९ । ५ । १ । ३७ ॥ स एष (आदित्यः ) सप्तरश्मिर्वृषभस्तुविष्मान् ( ऋ० २ । १२ । १२ ) । जै० उ० १ । २८ । २ । "यस्तप्तरश्मिः” (ऋ० २ । १२ । १२ ) इति । सप्त होत आदित्यस्य रश्मयः । जै० उ० १ । २९ । ८ ॥ "युक्ता हास्य ( इन्द्रस्य ) हरयश्शतादश" (ऋ० ६ / ४७ । १८ ) इति सहस्रं हैत आदित्यस्य रश्मयः । ते ऽस्य युक्तास्तैरिदं सर्वं हरति । तद्यदेतैरिदं सर्वे हरति । तस्माद्धरयः ( = रश्मयः ) । जै० उ० १ । ४४ । ५ ॥ स यः स विष्णुर्यशः सः । स यः स यक्षो ऽसौ स आदित्यः ( विष्णु. = आदित्यः ) । श० १४ । १ । १ । ६ ॥ एष वै वृषा हरि: (यजु० ३८ | २२ ) य एष ( आदित्यः ) तपति । श० १४ । ३ । १ । २६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy