SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ (मविः ( ६६८ ) अमेध्यम् तद्यदमेध्य रिप्रं तत् । श०३।१।२।११॥ भस्त्रिका अम्बिका ह वै नामास्य (रुद्रस्य) स्वसा। श० २।६। २॥९॥ (मैत्रायणीसहितायाम् १।१०। २०:-शरदै रुद्रस्य योनिः स्वसाम्बिका......... ...अम्बी वैली भगनानी तस्मात्त्यम्बकाः ॥ काठकसंहितायाम् ३६ । १४:-शरदै रुद्रस्य स्वसाम्बिका ........ अम्बी वै स्त्री भगानानी तस्मात्त्य म्बकाः॥) भम्भृणः (पात्रविशेषः, वैश्वदेवौ वाऽ अम्भृणावतो हि देवेभ्य उन्नयन्त्य तो मनुष्येभ्यो ऽतः पितृभ्यः । श० ४।५।६।३॥ भयः (प्रजापतिः । अयसो हिरण्यं ( असृजत) तस्मादयो बह. ध्मात हिरण्यसंकाशमिवैव भवति । श०६।१।३।५। भयनम् इयं (पृथिवी) वाऽ अपामयनमस्या यापो यन्ति । श०७। ५।२॥५०॥ भयास्यः (भाङ्गिासः) अयास्य उदाता । ऐ०७।१६॥ ते ऽङ्गिरस आदित्येभ्यः प्रजिष्युः श्वः सुत्या नो याजयत न इति तेषां हाग्नित आस त आदित्या ऊचुरथास्माकमध सुत्या तेषां नस्त्वमेव ( अग्ने ) होतासि बृहस्पतिर्ब्रह्मा ऽया. स्य उगाता घार आङ्गिरसोऽध्वर्युरिति । कौ० ३०। ६ ॥ " अयास्यनाऽऽङ्गिरसेन (उद्गात्रा दक्षिामहा इति) मनुष्या उत्तरतः (आगच्छन् । । जै० उ०२ । ७ । २॥ मर्कः अस्य ( अग्नेः) एवैतानि ( धर्मः, अर्क, शुक्रः, ज्योतिः सूर्यः) नामानि | श०९।४।२। २५ ॥ , एतस्य वै देवस्य (रुद्रस्य) आशयावर्कः समभवत्स्वेनैवैनम् (रुद्रम् । एतद्भागेन स्वेन रसेन श्रीणाति ( यजमानः) । श० ९।१।१।६॥ मर्षिः अजस्त्रेण भानुना दीद्यतमित्यजनेणार्चिषा दीप्यमानमित्येतत् । श०६।४।१।२॥ , "परिग्धि हरसा माभिमस्थाः " (यजु० १३ । ४१) इति पर्येनं वृनध्यर्चिषा मैन हि सीरित्येतत् (हर:=अर्चिः । २०७।५।२॥१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy