SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ ( ६६६ ) भवम् वरुणो ऽनपतिः । श० १२ । ७ । २ । २० ॥ , तपो मे तेजो मेऽन्नम्मे वाङ् मे । तन्मे त्वयि ( अग्नौ )। जै० उ०३।२०। १६ ॥ अनादः प्रजापति देवानामन्नादो वीर्यवान् । तै० ३।८।७।१॥ , स यो हैवमेतं वृत्रमन्नादं वेदान्नादो हैव भवति । श०१।६। .३॥ १७ ॥ मनायम् औदुम्बरं ( यूपम् ) अन्नाद्यकामस्य । १० ४.४॥ " सर्वे (प्रैषाः ) सारस्वता अन्नाद्यस्यैवावरुद्धयै । श० १२ । ८।२।१६ ॥ अम्वाहार्यपचनः ( अग्निः ) अथैष एव नडो नैषिधो यदन्वाहार्यपचनः । श० २।३।२।२॥ अपभरण्यः (नक्षत्रम् ) अनूराधाः प्रथमम् । अपभरणीरुत्तमं तानि यमनक्षत्राणि । तै० १।५।२। ७ ॥ अपराह: अपराहः प्रतिहारः । जै० उ० १ । १२ । ४॥ अपानः अपानो वरुणः (यजु० १४ । २४) । श०८।४ । २॥६॥ १२।९।२।१२॥ , वरुणस्य सायम् ( कालः) आसवो ऽपानः । तै० १ । ५। ३।१॥ , अपानः प्रस्तोता। कौ० १७॥ ७॥ गो० उ०५।४॥ ,, अपानस्त्रिष्टुप् । तां०७।३। ८ ॥ , अपानो रथन्तरम् । तां ७।६। १४, १७ ॥ , अपानो याज्या। श० १४।६।१ । १२ ॥ ,, प्रत्यञ्चो ऽनुयाजाः (इयन्ते) तदपानरूपम् । श० ११ । २।७।२७॥ , अपानो वै यम्ता ( ऋ० ३। १३ । ३) ऽपानेन धयं यतः प्राणो न पराङ् भवति । ऐ०२।४० ॥ अपापः अधिगुश्चापापश्च । उभौ देवाना शमितारी। तै०३।६। ६।४॥ अपोनमा वनस्तेन यदपोनप्त्रीया (ऋक् ) । ऐ. २॥ १६ ॥ साप, प्रजा वा अन्तुरित्याहुः । गो००५॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy