SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ ( ६६३ ) [ अन्नम् सम् अथर्व पितुं मे गोपायेत्याह । अन्नमेवैतेन स्पृणोति । तै० १ | १ । १० । ४ ॥ 99 " "D 39 39 19 +9 " " "" ") "" 15 " ا. , " " "" 99 "" :9 "" 19 "" अनं वै पितु । ऐ० १ । १३ ॥ अन्नं वै देवाः पृनीति वदन्ति । तां० १२ | १० | २४ ॥ अन्नं वै पृश्नि । तै०२ । २ । ६ । १ ॥ श० ८ १ ७ । ३ । २१ ॥ 1 अम्नं वै रूपम् । श० ६ । २ । १ : १२ ॥ अश्नं वै सुरूपम् | कौ० १६ । ३ ॥ अथ यत्कृष्णं तदपां रूपमन्नस्य मनसो यजुषः । जै० उ० १ । २५ ।९ ॥ अन्नं वै वयश्छन्दः ( यजु० १५ । ५) । श०८ | ५ | २ | ६ ॥ अन्नं वै गिरइछन्दः ( यजु० १५ । ५ ) | श० ८ | ५ | २ | ५ | १५ । ५ ) । श०८ | ५ | २ | ४ ॥ अनं प्रच्छच्छन्दः ( यजु० अनं केतः । श० ६ | ३ | १ | १९ ॥ अनं पुरीषम् । श० ८ । १ । ४ । ५ ।। ८ । ७ । ३ । २ ॥ अन्नं व पुरीषम् । श० १४ । ३ । १ । २३ ॥ ८ | ५ | ४ । ४ ॥ ८ । ६ । १ । २१ ॥ अनं वै कम् । ऐ० ६ | २१ || गो० उ० ६ । ३ तदनं वै विश्वम्प्राणो मित्रम् | जै० उ० ३ | ३।६॥ अन्नं व्रतम् । तां० २३ । २७ । २ ॥ अन्नं हि व्रतम् । श० ६ । ६ । ४ । ५ ॥ अनं वै व्रतम् । तां० २२ । ४ । ५ ॥ ० ७ । ५ । १ । २५ ।। अनं भुजिष्याः । श० ७ : ५ । १ । २१ ॥ अन्नंहि गौः । श० ४ | ३ | ४ | २५ ॥ जै० उ० ३ । ३ । १३ ॥ अन्नं वै गौः । तै० ३ । ९ । ८ । ३ ॥ I अनं पशवः । श० ६ । २ । १ । १५ || ७ | ५ | २ | ४२ ॥ आपो वै सूदो ऽन्नं दोहः । श० ८ । ७ । ३ । २१ ॥ अन्नं सोमः । कौ० ९ । ६ ॥ श० ३ | ३ |४| २८ ॥ तां० ६ | 1 Jain Education International ६१॥ अन्नं वै सोमः । श० ३ । ९ | १ | ८ ॥ ७ । २ । २ । ११ ॥ एतद्वै परममन्नाद्यं यत्सोमः । कौ० १३ । ७ ॥ । For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy