SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ [ अङ्गिरसः ( ६५४ ) अग्नीषोमो अग्नीषोमीय हि पौर्णमासथं हविर्भवति । श ० १ | द ३॥२॥ अङ्गानि अङ्गानि होत्रकाः । ऐ० ६ | ८ ! " "3 "" 79 ,, ,, अङ्गिरसः द्वय्यो ह वा इदमग्रे प्रजा आसुः श० ३ । ५ । १ । १३ ॥ 5) " ,, " "" "" " ॥ गो० उ०५ | १४ || अङ्गानि वाव होत्राः । गो० उ० ६ । ६ ॥ अङ्गानि होत्राशंसिनः । कौ० १७ । ७ ॥ २६ ॥ ८ ॥ गो० उ० ५ । ४ ॥ अङ्गानि वै विश्वानि धामानि ( यजु० ४ । ३४ ) । श० ३ । ३ । ४ । १४ ॥ वैश्वदेवानि हाङ्गानि । ऐ०३ ॥ २ ॥ आदित्याश्चैवाङ्गिरसश्च । आदित्याश्चाङ्गिरसश्चैतत् सत्रं समदधता दित्यानामेकवि शतिरङ्गिरसां द्वादशाहः । तां० २४ । २ । २॥ तेहादित्याः पूर्वे स्वर्ग लोकं जग्मुः पश्चेवाङ्गिरसः पयां वा वर्षेषु । ऐ० ४ । १७ ॥ ( आदित्याः ) स्वर्ग लोकमायन्नहीयन्ताङ्गिरसः । तां० १६ । १२ । १ ।। अन्वञ्च इवाङ्गिरसः सर्वैः स्तोमैः सर्वैः पृष्टैर्गुरुभिः सामभिः स्वर्ग लोकमस्पृशन् । श० १२ । २ । २ । ११ ॥ अङ्गिरसः स्वर्ग लोकं यतो रक्षार्थस्यन्वसचन्त । तां० ८ | ९॥५॥ त एतेन सद्यः क्रियाङ्गिरस आदित्यानयाजयन् । श० ३ | ५ । १ । १७ ॥ तान् हादित्यानङ्गिरसो याजयाञ्चकुः । गो० उ० ६ । १४ ॥ कर्णश्रवा एतदाङ्गिरसः पशुकामः ( कार्णश्रवसं ) सामापश्यत्तेन सहस्रं पशूनसृजत । ( अष्टौ चाङ्गिरसः पुत्रा वारुणास्ते ऽप्युदाहृताः । बृहस्पतिरुतथ्यश्च पयस्यः शान्तिरेव च ॥ घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः ॥ इति महाभारते उद्योगपर्व० ८५ । १३०-१३१ ॥ । तां० १३ । ११ । १४ ॥ अङ्गिरसां वा एको ऽग्निः । ऐ. ६ । ३४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy