SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ ( ६४८ ) अग्निः [ अग्निः प्रः यदाह श्येनो ऽसीति सोमं वा एतदाहैष ह वा अग्निर्भूत्वा Sस्मिलोके संश्यायति तस्माच्छयेनस्तच्छयेनस्य श्येनत्वम् । गो० पू० ५ । १२ ॥ सत्पतिश्चेकितानः नः (यजु० १५ १५१ ) इत्ययमग्निः सतां पतिश्चेतयमान इत्येतत् । श० ८ | ६ | ३ | २० ॥ अथोऽग्निर्वै सुक्षितिरग्नियैव स्मिँल्लोके सर्वाणि भूतानि क्षियति । श० १४ । १ । २ । २४ ॥ अयमग्निः स्वर्विद् (यजु० १७ । १२ ) । श० ९ । २ । १ । ८ ॥ अग्निर्वै वयस्कृच्छन्दः ( यजु० १५ । ५ ) । श० ८ । ५२ । ६ ॥ " " अग्निर्वै भ्रजश्छन्दः । श० ८ | ५ | २ । ५ ॥ " 93 " 91 39 99 59 99 29 " -" 93 39 29 29 " "2 " अग्निर्वै पथिकृत् । कौ० ४ | ३ ॥ अग्निर्वै पथः कर्ता । श० ११ | १ | ५ | ६ ॥ अग्निर्वै रूरः । तां० ७ । ५ । १० ।। १२ । ४ । २४ ॥ अग्निर्वै महान् । जै० उ० ३ । ४ । ७ ॥ एष (अग्निः ) एव महान् । श० १० । ४ । १।४ ॥ अग्निर्वै महिषः (यजु० १२ । १०५, १११ ) | श० ७ । ३ । १ । २३, ३४ ॥ अग्निर्वाs आयुः (यजु० १२ । ६५ ) | श० ६ । ७।३।७ ॥ ७ । २ । १ । १५ ॥ अग्निर्वै भुवोऽग्नेर्ही सर्व भवति । श० ८ । १ । १ । ४ ॥ एतानि वै तेषामनीनां नामानि यद्भुवपतिर्भुवनपतिर्भूतानां पतिः । श० १ । ३ । ३ । १७ ॥ अग्निर्हि वै धूः । श० १ । १ । २ । ९ ॥ एष वै धुर्यो ऽग्निः । तै० ३ । २ । ४ । ३॥ अनिर्वाis एष धुर्यः (= युगस्य धुरि भव इति सायणः ) । श० १ । १ । २ । १० ॥ अग्निर्वै दाता स एवास्मै यज्ञं ददाति । कौ० ४ । २ ॥ अग्निर्वाव पुरोहितः । ऐ० ८ २७ ॥ एतद्ध वा इन्द्रानयोः प्रियं धाम यद्वागिति । ऐ० ६ । ७ ॥ गो० ३०५ । १३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy