SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ । ६२९ ) स्वर्गो लोकः] स्वर्गो कोकः स्वर्या वा एते स्तोमा यत् ज्योतिर्भवति ( ज्योतिः= ज्योतिष्टोमः) । तां० १६ । ३ । ७ ॥ मधुनामुगिन् (स्वर्गे) लोक उपतिष्ठते । तां० १३ । ४। १०॥ मध्वमुष्य (स्वर्गस्य लोकस्य रूपम् ) । श०७।५।१ । ३॥ ( देवाः ) सोमैः ( सोमयागैः) अमुं (स्वर्ग लोकमभ्य. जयन्)। तां० १७ । १३ । १८ ॥ १८।२।१४॥ स्वर्गों वै लोको माध्यन्दिनं सवनम् । गो० उ०३।१७ ॥ एतद्वै यज्ञस्य स्वयं यन्माध्यन्दिन सवनम् ।तां०७ : अवस्तात्प्रपदनो ह स्वर्गो लोकः। श० ८।६।१।२३॥ एतेन (पारुच्छेपेन रोहिताख्यन छन्दसा) वा इन्द्रः सप्त स्वर्गाल्लोकानरोहत् । ऐ० ५। १०॥ नव स्वर्गा लोकाः । ऐ०४।१६ ॥ १।२।२।१॥ दश स्वर्गा लोकाः। गो० उ०६।२॥ दश पुरुष स्वर्गनरकाणि तान्येनं स्वर्ग गतानि स्वर्ग गमयन्ति नरकं गतानि नरकं गमयन्ति । जै० उ०४। २५ !६॥ इयं (पृथिवी) वै स्वर्गस्य लोकस्य प्रतिष्टा । गो० उ० ६।२॥ न चै मनुष्यः स्वर्ग लोकमञ्जसा वेदाभ्यो वै स्वर्ग लोकमजसा वेद । श० १३ । २।३।१॥ असमायी वैस्वर्गो लोकः कश्चिद्वै स्वर्गे लोके समेतीति। ऐ० ६ । २६, ३६ ।। असमाये ( ? असमायी) वै स्वर्गो लोकः कश्चिद्वै स्वर्ग लोके शमयतीति ( ? समेतीति )। गो० उ० ६ । १६ ॥ य एवं वेद सशरीर एव स्वर्ग लोकमेति । तै० ३ । ११ । ७।३॥ अथ य एवमेतमुक्थस्याऽऽत्मानमात्मन्प्रतिष्ठितं वेद स हैवाऽमुष्मिल्लोके साङ्गस्ततनुस्सस्सम्भवति । जै० उ० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy