SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ [ स्वर्गो लोकः ( १२६ ) स्वगो लोकः असौ वै (स्वर्गो) लोको महाकसि । तस्यादित्या अधिपतयः । तै० ३।८।१८ । २॥ , अग्निः स्वर्गस्य लोकस्याधिपतिः । ऐ०३ । ४२॥ एष वै स्वर्गों लोको यत्र पशुई संझपयन्ति । श० १३ । ५।२।२॥ स्वर्गो वै लोक आहवनीयः । १०१।५ ॥ तै० १।६। ३।६॥ ओमिति वै स्वर्गो लोकः। ऐ०५ । ३२ ॥ स्वरिति सामभ्यो ऽक्षरत् स्वः स्वर्गलोको ऽभवत् । ष० १ ५ ॥ स्वर्गो लोकः सामवेदः । ष० १।५। इदं वा वामदेव्यं यजमानलोको ऽमृतलोकः स्वर्गो लोकः । ऐ०३।४६॥ स्वर्गो वै लोको यज्ञायशियम् (साम ) । श०९।४। ४।१०॥ बृहदै स्वर्गों लोकः। तै० १। २।२।४॥ तां० ।। १। ३१॥ बृहता ( साम्ना ) वै देवा स्वर्ग लोकमायन् । तां० १८ । २॥८॥ स्वर्गों लोको बृहत् । तां० १६ । ५ । १५ ॥ बाहतो वा असौ (स्वर्गः ) लोकः । तै०१।१।।२॥ बाईतो वै स्वर्गों लोकः । गो० पू०४।१२॥ बाहताः स्वर्गा लोकाः। ऐ०७ ॥ १॥ बृहत्यामधि स्वर्गो लोकः प्रतिष्ठितः। श०१३॥ ५ ॥४॥२८॥ बृहत्या वै देवाः स्वर्ग लोकमावन् । तां०१६ । १२ । ७॥ वृहती स्वर्गों लोकः । श० १०।५।४।६॥ स्वर्गों वै लोकः स्वरसाम । कौ० १२ । ५॥ स्वर्गो वै लोकः षष्ठमहः। ऐ०६। २६, ३६॥ गो०७० ६। १६॥ " स्वर्गः एव लोकः षष्ठी चितिः।०८।७।४।१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy