SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ [सोमः ( ६१४ ) सोमः सौम्य हि देवतया वासः। तै० १।६।१ । ११॥ २२: ५।२॥ , (हे देवा यूयं सोमेन प्रतीची (दिशं प्रजानाथ)। ऐ०१७ ॥ ,, प्रतीची दिक् । सोमो देवता । तै० ३ । ११ । ५।२॥ , उत्तरा ह वै सोमो राजा । ऐ० १ ॥ ८ ॥ , यदुत्तरतो वासि सोमोराजा भूतो वासि ।जै० उ०३ । २१ । २॥ , उदीचीनदशं वै तत्पवित्रं भवति येन तत्सोम राजान सम्पावयन्ति । श०१।७।१।१३॥ ,, स ( सोमः) दक्षिणां दिशं प्राजानात् । कौ०७॥ ६॥ , दक्षिणाव दिश सोमेन प्राजानन् । श०३।२।३।१७॥ ,, सौम्यो वै देवतया पुरुषः । तै० १ । ७।८।३॥ , सौम्यो ऽध्वरः सप्तहोतुः (निदानम् )। तै० २ । २ । ११ ॥६॥ यद्वाऽ आई यज्ञस्य तत्सौम्यम् । श० ३।२ । ३ । १० ॥ सोमः पयः । श० १२ । ७ । ३ । १३ ॥ सः ( सोमः ) अब्रवीद्वल्गु सानो वृणे प्रियमिति । जै० उ० , सोमो रुद्रैः ( व्यद्रवत् ) । श०३।४।२।१॥ ,, आपः सोमः सुतः। श०७।१।१ । २२॥ ,, आपो ह्येतस्य ( सोमस्य ) लोकः । श० ४।४। ५ । २१ ॥ ,, तद्यदेवात्र पयस्तन्मित्रस्य सोम एव वरुणस्य । श०४।१। ४।९॥ ,, वरुणो ह वै सोमस्य राशो ऽभीवाक्षि प्रतिपिपेष तदश्वय. त्ततो ऽश्वः समभवत् । श० ४ । २ । १ । ११ ।। ,, दीक्षा सोमस्य राज्ञः पत्नी । गो० उ० २ । ९॥ । अथ यत्र ह तत्सविता सूर्या प्रायच्छत्सोमाय राशे । कौ० १८।१॥ ,, प्रजापति सोमाय राक्षे दुहितरं प्रायच्छत्सूर्या सावित्रीम् । ऐ०४ । ७॥ ., महीन्दीक्षा सौमायनो ( =सोमपुत्रः) बुधो यदुदयच्छद. नन्दत्सर्वमानोन्मन्मा से मेदोधा इति । तां०२४ । १८ । ६ ॥ . पुमान् वै सोमः स्त्री सुरा । तै०१।३३।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy