SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ [सोमः ( ६०८ ) सोमः चन्द्रमा उ वै सोमः। श०६।५।१।१॥ , स यदाह गयो ऽसीति सोम वा एतदाहैष ह वै चन्द्रमा भूत्वा सर्वाल्लोकान्गच्छति । गो० पू० ५। १४ ॥ , चन्द्रमा वाऽ अस्य (सोमस्य ) दिवि श्रवं उत्तमम् ( यजु० १२ । ११३॥)। श०७।३।१।४६ ॥ (इन्द्रः ) तं (वृत्रं ) द्वेधा विभिनतस्य यत्सौम्यं न्यक्तमास तं चन्द्रमसं चकाराथ यदस्यासुर्यमास तेनेमाः प्रजा उदरेणा विध्यत् । श० १। ६ । ३ । १७ ॥ ,, वृत्रो वै सोम आसीत् । श०३।४।३।१३ ॥ ३।९।४। २॥४।२।५।१५॥ पितृलोकः सोमः । कौ० १६ ॥ ५॥ , पितृदेवत्यो वै सोमः । श०२।४।२।१२॥४।४।२।२॥ , पितृदेवत्यः सोमः । श०३।२।३।१७ ॥ , स्वाहा सोमाय पितृमते । मं०२॥३॥१॥ सौम्यश्चतुष्कपालः ( पुरोडाशः)। तां० २१ । १० । २३ ॥ सोमाय वा पितृमते (षदकपालं पुरोडाशं निर्वपति )। श. २।६। १।४॥ संवत्सरो वै सोमः पितृमान् । तै० १।६।८।२॥१।६। (ऋ०४ । ५३ । ७ ) संवत्सरो वै सोमो राजा । कौ० ७॥१०॥ ,, ऋतवो वै सोमस्य राझो राजभ्रातरो यथा मनुष्यस्य । ऐ० १। १३ ॥ , प्रच्यवस्व भुवस्वतऽ इति भुवनाना खेष (सोमः) पतिः। श० ३।३। ४ । १४ ॥ सोमो हि प्रजापतिः । श०५।१ । ५ ॥ २६ ॥ , सोमो वै प्रजापतिः । श०५।१।३ । ७ ॥ , यह श्येनो ऽसीति सोमं वा एतदाहैष ह या अनिर्भूत्वा ऽस्मिंल्लोके संश्यायति । तद्यसंश्यायति तस्माच्छपेनस्तच्छघेनस्य श्येनत्वम् । गो० पू० ५ । १२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy