SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ ( ६०५ ) सूर्यः सूर्यः ज्योतिरेष य एष (सूर्यः ) तपति । २५ । ३,९॥ , एष वै श्रेष्ठो रश्मिः (यजु० २॥ २६ ॥) यत्सूर्यः । श०१।१। ३।१६ ॥ , यदेतन्मण्डलं (सूर्यः) तपति । तन्महदुक्थं ता ऋचः स ऋचां लोकः । श० १० ।५।२।१॥ " बाहतो वा एष य एष (सूर्यः) तपति । कौ० १५ । ४॥२५ । ४॥ गो० उ० ३ । २० ।। , बृहत्यां वा असावादित्यः (=सूर्यः ) श्रियां प्रतिष्ठायां प्रतिष्ठित. स्तपति । गो० उ० ५। ७ ॥ ,, जागतो वा एष य एष ( सूर्यः) तपति । कौ० २५ । ४, ७॥ , श्रेष्टुभो पा एष य एष ( सूर्यः ) तपति । कौ० २५ ॥ ४॥ ,, य आदित्यः (सूर्यः ) स्वर एव सः । जै० उ०३।३३।१॥ " स यदाह स्वरो ऽसीति सोमं वा एतदाहैष ह वै सूर्यो भूत्वा ऽमुष्मिलोके खरति तद्यत्स्वरति तस्मात्स्वरस्तत्स्वरस्य स्वरत्वम् । गो० पू०५।१४॥ , एष वै मूर्धा य एष (सूर्यः ) तपति । श० १३ । ४।१।१३॥ ., (एस्थानः) सूर्यो ?तिज्योतिः सूर्य इति तदमुं लोकं (=धुलोकं) लोकानामामोति तृतीयसवनं यज्ञस्य ! कौ० १४।१॥ , (यजु० २० । २१) स्वर्गो वै लोकः सूर्यो ज्योतिरुत्तमम् । श० ११ । । ।२।८॥ ., एष ( आदित्यः) स्खों लोकः । तै०३।८।१०।३॥ ३ । ८॥ १७ ॥२॥३।८।२०।२॥ , अर्कोदितः (आदित्यः सूर्यः) प्रस्तावः । जै० उ०१॥१२॥४॥ , सूर्यो वै सर्वेषां देवानामात्मा । श० १४ । ३।२।९॥ , अथ सूर्यमुदीक्षते । सैषा गतिरेषा प्रतिष्ठा । श० १।। ३॥१५॥ , ते ( देवाः) सूर्य काष्ठाङ्कृत्वाजिमधावन् । तां० ९।१॥ ३५ ॥ , एतदाऽ अनपराखं नक्षत्रं यत्सूर्यः । श०२।१।३। १९ ॥ ,, सूर्यो ऽमेर्योनिरायतनम् । तै०३ । । । २१ । २. ३ ॥ , सूर्यस्य वर्षला । श०५।४।२।२॥ तां०१३ ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy