SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ | सामवेदः सामवेदः सर्वेषां वाऽ एप वेदाना रसो यत्साम् । श० १२ । ८ । ३।२३॥ गो० उ०५।७॥ साम हि नाष्ट्राणा रक्षसामपहन्ता। श०४।४।।६।। १४।३।१।१०॥ , नासामा यज्ञो ऽस्ति । श०१।४।।१॥ सोमाहुतयो ह वाऽ पता देवानाम् । यत्सामानि । श० ११ तस्मादाहुः सामैवानमिति । सा०१।१।३॥ सो (प्रजापतिः) ऽब्रवीदेकं वाचदमन्नाद्यमसृक्षि सामैव । जै० उ०१ । ११ ॥ ३ ॥ साम देवानामन्नम् । तां०६।४।१३ ॥ , क्षत्रं वै साम । श०१२। ८।३।२३ ॥ गो० उ०। ७ ॥ साम्राज्यं वै साम । श०१२।८।३।२३ ॥ गो० उ० ५।७॥ सामवेद एव यशः । गो० पू०५।१५॥ सामवेदो यशः । श० १२ । ३।४।९॥ तदाहुस्संवत्सर एव सामेति । जै० उ०१ । ३५ । १ ।। सर्व तेजः सामरूप्य ह शश्वत् । तै० ३।१२ । ९ । २ ॥ बन्धुमत्साम । जै० उ०३ । ६ । ७ ॥ (प्रजापतिः ) सामान्युद्गीथम् ( अकरोत् )। जै० उ०१ । १३।३।। ( दक्षिणनेत्रस्य ) यकृष्णं ( रूपं ) तत्साम्नाम् । जै० उ० ४। २४ । १२॥ साम हि सत्याशीः । तां० ११ । १०।१०॥ १३ । १२ । ७ ॥ १५।५ । १३॥ , तयोः ( सदसतोः) यत् सत् तत्साम तन्मनस्स प्राणः। जै० उ० १। ५३ । २ ॥ ,, मनो वाव सामरधीः । जै० उ०१ : ३९ । २॥ श्रोत्रं वाव साम्नश्रुतिः । जै० उ० १ । ३९ । ६ ॥ , चक्षुर्वाच सान्नी ऽपचितिः । जै० उ० १ ॥ ३९ ॥ ५ ॥ सामवेदो ब्राह्मणानां प्रसूतिः । तै०३। १२ । । ।२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy