SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ [ सान्नाय्यम् (५८८ ) साधुः ( यजु, ३७ । १० ) अयं वै साधुर्यो ऽयं ( वायुः ) पयतऽ पष हीमाल्लोकान्त्सिद्धो ऽनुपवते । श०१४ । १ । २ । २३ । साध्या देवाः ( यजु० ३१ । १६ ) प्राणावै साध्या देवास्तऽ एतं (प्रजा पतिं ) अग्रऽ एवमसाधयन् । श०१०।२।२।३॥ छन्दांसि वै साध्या देवास्ते ऽग्रे ऽग्निनाग्निमयजन्त ने स्वर्ग लोकमायन् । ऐ०१ । १६ ॥ माध्या वै नाम देवेभ्यो देवाः पूर्व आसस्त एतत् ( शतसंवत्सरं ) मत्रायणमुपाय स्तेनावस्ते सगवःसपु. रुषाः सर्व एव सह स्वर्गलोकमायन तां०२५ ॥ ८॥२॥ साध्या वै नाम देवा आसस्ते ऽवछिद्य तृतीयसव. नम्माध्यन्दिनेन सवनेन सह स्वर्ग लोकमायन् ! तां० ८।३।५॥ ८।४।६॥ साध्याश्च त्वा ऽऽप्त्याश्च देवाः पाक्तेनच्छन्दसा त्रिणवेन स्तोमेन शाक्वरेण साम्ना ऽऽरोहन्तु तानन्वारोहामि राज्याय । ऐ० ८ । १२॥ अथैन (इन्द्र) अस्यां ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि साध्याश्चाऽऽप्त्याश्च देवाः......"अभ्यषिश्चन्....रा. ज्याय । ऐ० ८ ॥ ३४॥ साध्रम् (साम) माधं भवति सिद्धयै । तां० १५ । ५ ॥ २८॥ सान.सेः यजु० १२ । १०९) (=सनातनः) पृणक्षि सानसिं तुमिति पृणक्षि सनातनं क्रतुामेत्येतत् । श०.७ । ३ । १ । ३२ ॥ सान्तपनीया (इष्टिः) उरः सान्तपनीयोरसा हि समिव तप्यते । श० ११ । ५ । २।४॥ सान्तपनो ऽग्निः एष ह वै सान्तपनो ऽग्निर्यद ब्राह्मणो यस्य गर्भाधान पुंसवनसीमन्तोन्नयनजातकर्मनामकरणनिष्क्रमणानप्राशनगोदानचूडाकरणोपनयनाप्लवनाग्निहोत्रवतचर्या दीनि कृतानि भवन्ति स सान्तपनः । गो० पू० २ । २३॥ सामाग्यम् (हविः) तमोषधिभ्यश्च वनस्पतिभ्यश्च गोभ्यश्च पशुभ्यश्चा दित्याच ब्रह्म च ब्राह्मणाः सन्नयन्ते तत्सान्नाय्यस्य साना. ध्यत्वम् । ०४।६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy