SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ [सहावांस्तरुता ( ५८६ ) सहस्यः (मासः ) एती (सहश्च सहस्यश्च) एव हैमन्तिकौ (मासी) स यद्धेमन्त इमाः प्रजाः सहसेव स्वं वशमुपनयते तेनो है। तो सहश्च सहस्यश्च । श०४।३।१।१८॥ सहस्रम् सर्व वै तद्यत्सहस्रम् । कौ०११। ७ ॥ २५ ॥ १४ ॥ सर्व वै सहस्रम् । श०४।६।१ । १५॥ ६।४।२।७॥ भूमा वै सहस्रम् । श०३।३।३॥८॥ , परम सहस्रम् । तां०१६।९।२॥ (ऋ०६। ६६ । ८) तदाहुः किं तत्सहसमितीमे लोका इमे वेदा अथो वागिति ब्रूयात् । ऐ० ६ । १५ ॥ , आयुर्वं सहस्रम् । तै०३।८।१५।३॥३।८।१६।२॥ , पशवः सहस्रम् । तां० १६ । १० । १२ ॥ सहनम्भरः एषा ह वाऽ अस्य (अग्नेः) सहस्रम्भरता यदेनमेकं सन्तं बहुधा विहरन्ति । ऐ० १ । २८ ॥ . सहस्रयोजनम् (यजु० १६ । ५४ ॥ ) अयमग्निः सहस्रयोजनम् । श० ९।१।१।२९॥ एतद्ध परमं दूरं यत्सहस्त्रयोजनम् । श. ९ । १ । १।२८॥ सहस्रवर्तनि साम वै सहस्रपर्सनि ( सहस्रवा सामवेदः-इति पातालमहाभाष्यस्य अ० १ पा. १ प्रथमालिके)। ष०१४॥ सहसवांस्तोकवापुष्टिमान् ( ० ३ । १३ । ७) संवत्सरो वै समस्तः सहस्रवांस्तोकवान्पुष्टिमान् । ऐ०२। ४१ ॥ आत्मा वै समस्तः सहस्रवांस्तोकवान्पुष्टि मान् । ऐ० २।४०॥ सहयस्य प्रतिमा ( यजु० ।।1) पुरुषो वै सहस्रस्य प्रतिमा । श०७।५।२।१७॥ सहनियो बाजः ( यजु० १२ । १७) आपो वै सहनियो वाजः । श० ७।१।१।२२॥ सहावांस्तरुता ( ऋ० १० । १७८ । ।) एष (तायः वायुः) वै सहावांस्तरुतैष हीमाल्लोकान्सचस्तरति । ऐ०४॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy