SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ [ षोडशी ( ५५६ ) षोडश कलाः तस्माऽ एतस्मै सप्तदशाय प्रजापतये । एतत्सप्तदशमनं समस्कुर्वन्य एष सौम्योध्वरो ऽथ या अस्य ताः षोडश कला एते ते षोडशऽर्त्विजः । श० १० । ४ । १ । १६ ।। तस्य ( संवत्सरस्य प्रजापतेः ) रात्रय एव पञ्चदश कला ध्रुवैवास्य षोडशी कला | श० १४ | ४ | ३ | २२ ॥ 39 " " "" 15 " 32 " 14 39 11 39 षोडशी (यजु० १५ । ३) एकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभमन्तरिक्षं वतस्रो दिशः एष एव वज्रः पञ्चदशस्तस्यासावेवादित्यः षोडशी वज्रस्य भर्त्ता । श० ८ ।५ । १ । १० ॥ असो वै षोडशी यो ऽसौ ( सूर्य्यः ) तपति । कौ० १७ ॥ १ ॥ षोडशकलो वै चन्द्रमाः । ष० ४ । ६ ॥ षोडशकलो वै पुरुषः । श० ११ | १ | ६ | ३६ || तै० १ | ७ । ५ । ५ ॥ यो वै कला मनुष्याणामक्षरं तद्देवानाम् ॥ तद्वै लामेति asअक्षरे । त्वगति द्वेऽअसृगिति द्वे मेद इति द्वे मा समिति द्वे स्त्रावेति द्वेऽअस्थीति द्वे मजेति द्वे ताः षोडश काला अथ य एतदन्तरेण प्राणः संचरति स एव सप्तदशः प्रजापतिः : । श० १० । ४ । १ । १७ ॥ अष्टावेवास्य ( प्रजापतेः ) कलाः सावित्राण्यष्टौ वैश्वकर्मणान्यथ यदेतदन्तरेण कर्म क्रियते स एव सप्तदशः प्रजापतिः । श० १० । ४ । १ । १६ ।। षोडशकला वै पशवः । श० ११ | ८ | ३ | १३ ॥ १३ ॥ ३ । ६ । ५ ॥ षोडशकलाः पशवः (शिरो ग्रीवा मध्यदेहः पुच्छमिति चत्वार्य्यङ्गानि च चत्वारः पादाः अष्टौ शफा इत्येवं षोडनसंख्याका इति सायणः) । तां० ३ | १३ | २ || १६ | ६|२|| षोडशकलं वा इदं सर्वम् । कौ० ८ । १ ॥ १६ ॥ ४ ॥ १७ । १ ॥ २२ ॥ ६ ॥ ० १३ । २ । २ । १३ ॥ इन्द्रो ड वै षोडशी । श०४ । ५ । ३ । १ ॥ इन्द्रो हि षोडशी । श० ४ । २ । ५ । १४ ॥ इन्द्र उ ने षोडशी | कौ० १७ । १, ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy