SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ (शुद्धाशुद्धीयम् शुक्रः तत्र ह्यादित्यः शुक्रश्चरति । गो० पू०२।६ ॥ , अस्य ( अग्नेः) एवैतनि (धर्मः, अर्कः, शुक्रः, ज्योतिः, सूर्यः) नामानि । श०९।४।२।२५॥ , अत्ता व शुक्रः (ग्रहः) । श०५।४।४।२०॥ , अतैव शुक आद्यो मन्थी (ग्रहः)। श०४।२।१।३॥ ,, शुक्रः (=निर्मल इति सायणः) सोमः । ता० ६ । ६ । ९ ॥ (श० ३।३।३ । ६ अपि पश्यत) ,, एतौ (शुक्रश्च शुचिश्च ) एव गृष्मो ( मासौ) स यदेतयो लिष्ठं तपति तेनो हैतो शुक्रश्च शुचिश्च । श०४।३।१।१५। शुक्रपात्रम् शुक्रपात्रमेवानु मनुष्या जायन्ते । श०४।५।५। ७॥ शुक्रम् ज्योतिः शुक्रमसौ ( आदित्यः)। ऐ०७ । १२ ॥ , शुक्र हिरण्यम् । ते०१।७।६।३॥ ,, ज्योतिर्वै शुक्रं हिरण्यम् । ऐ०७॥ १२॥ , शुक्र ह्येतच्छुक्रेण क्रोणाति यत्सोम, हिरण्येन । श०३।३। ३।६॥ ( यजु १ । ३१ ) तेजो ऽसि शुक्रमस्यमृतमसि ( आज्य !) । श०१।३।१।२८॥ । शुक्रा ह्यापः। तै०१।७।६।३॥ ,, सत्यं वै शुक्रम् । श० ३ । ९ । ३ । २५ ॥ शुक्लम् तद्यच्छुक्लं तद्वाबो रूपमृचो ऽग्ने मृत्योः । जै० उ०१ ॥ २५॥ ८॥ शुचिः एतौ (शुक्रश्च शुचिश्च ) एव त्रैष्मौ (मासौ) स यदेतयोबलिष्ठं तपति तेनो हैतौ शुक्रश्च शुचिश्च । श०४।३।१।१५ ॥ ,, यत् ( अग्नेः ) शुचि ( रूपम् ) तदिवि ( न्यधत्त ) । श०२ । २।१।१४॥ ,, वीर्य वैशुचि यद्वाऽ अस्य ( अग्नेः) एतदुज्ज्वलत्येतदस्य वीर्य शुचि । श० २।२।१॥ ८॥ शुद्धाशुद्धीयम् (साम) इन्द्रो यतीन् सालावृकेयेभ्यः प्रायच्छत्तमश्लीला वागभ्यवदत्सो ऽशुद्धो ऽमन्यत स एतच्छुद्धाशुद्धीयमपश्यत्तेनाशुध्यच्छुध्यति शुद्धाशुद्धीयेन तुष्टुवानः । तां० १४ । ११ । २८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy