SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ । ५४३ ) शिपिविष्टः] शाकरम् शाकर मैत्रावरुणस्य । कौ० २५ ॥ ११ ॥ , यद्रथन्तरं तच्छाकरम् ('शकर्य' शब्दमपि पश्यत) । शान्तिः शान्तिरापः । श० १।२।२ । ११ ॥ १ । ७।४ । ९, १७ ॥ १।६।३:२,४॥२।६।२।१८॥३।३१।७॥ शापः नैन शप्तम् । नाभिचरितमागच्छति य एवं वेद । ते०३। १२॥ ५ ॥ १॥ शाम्मदम् (साम) शम्मद्वा एतेनाङ्गिरसो ऽअसा स्वर्ग लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः। तां० १५।५।११॥ शार्करम् (साम) स (शर्करः शिशुमारर्षिः) एतत् सामापश्यत्तेनापो न समाश्नुत तद्वाव स तीकामयत कामसनि साम शार्करं काममेवैतेनावरूधे । तां० १४।५।१५॥ शार्दूलः मृत्योर्वा एष वर्णः । यच्छार्दूलः । तै० १ । ७ । ८ ॥१॥ शाला यथा शालायै पक्षसी मध्यम वशमभिसमायच्छन्ति । तै० १।२।३।१॥ शासः वजः शासः । श०३।८।१।॥ , असिं वै शास इत्याचक्षते । श०३।८।१।४॥ शिक्यम् विशः शिक्यं दिग्मिीमे लोकाः शक्नुवन्ति स्थातुं यच्छ क्नुवन्ति तस्माच्छिक्यम् । श० ६ । ७।१ ! १६ ॥ ऋतवः शिक्यमृतुभिर्हि संवत्सरः शक्नोति स्थातुं यच्छक्कोति तस्माच्छिक्यम् । श०६। ७ । १।१८॥ , प्राणाः शिक्यं प्राणैर्षयमात्मा शक्नोति स्थातुं यच्छक्कोति तस्माच्छिक्यम् । श० ६।७।१ । २०॥ शिपिः पशवः शिपिः । ते०१।३।८।५॥ शिपिविष्टः यमुत्सीत्तमपाराप्सीत्तच्छिपितमिव यज्ञाय भवति त स्माच्छिपिविष्टायेति । श०११ ।१।४।४॥ एषा वै प्रजापतेः पशुष्ठा तनूर्यच्छिपिविष्टः (एषा वै प्रजापतेः पशुष्ठास्तनूर्या शिपिविष्टवती-काठकसंहिता. याम् १४॥ १०॥)। तां०१८।६।२६॥ . यो वै विष्णुः शिपिविष्टः। तां०९ । ७।१०३. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy