SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ [वृषभः ( ५२४ ) वृत्रः वृत्रतुरः (यजु० ६ । ३४) इति वृत्रं ह्येताः ( आपः ) अघ्नन् । शः ३ । ९ । ४ । १६ ॥ आपो ह वै वृत्रं जघ्नु स्तेन वेतद्वीर्येणापः स्यन्दन्ते । 19 39 39 39 " " 11 "" "1 मरुतो ह वै क्रीडिनो वृत्रं हनिष्यन्तमिन्द्रमागतं तमभितः परिचिक्रोडुर्महयन्तः । श० २ | ५ | ३ | ३० ॥ सयो हैवमेतं वृत्रमन्नादं वेदान्नादो हैव भवति । श० १ : ६ । ३ । १७ ॥ वृत्रन्नः या रोहिणी (गौः) सा वार्त्रघ्नी यामिद राजा संग्रामं जित्वोदाकुरुते । श० ३ । ३ । १ । १४ ॥ वार्त्रघ्नं वै धनुः । श० ५ | ३ | ५ | १७ || ११ वृत्रतुरः (यजु० ६ । ३४) वृत्रतुर इति वृत्र थं होता ( आपः ) अघ्नन् । श० ३ । ६ । ४ । १६ ॥ ३ । ६ । ४ । १४ ॥ महाहविषा ह वै देवा वृत्रं जघ्नुः । श० २ । ५ । ४ः १ ॥ तैर्वै (साकमेधैः ) देवाः वृत्रपघ्नन्नेतैर्वैव व्यजयन्त येयमेषां विजितिस्ताम् । श० २ । ५ । ३ । १ ॥ 29 श० ( वृत्रस्य वधसमये) महान् घोष आसीत् । तां० १३ । ४ । १ ॥ अथ (वृत्रः) यदपात्समभवत्तस्मादहिस्तं दनुश्च दनायुश्च मा तेव च पितेव च परिजगृहतुस्तस्माद्दानव इत्याहुः । श० १ ६ । ३ । ९ ॥ 1 तस्य (वृत्रस्य) एतच्छरीरं यद्विरयो यदश्मानः । श० ३ | ४ | ३ । १३ ।। ३ । ९ |४| २ || ४। २ । ५ । १५ ।। वृत्रस्य ह्येष कनीनकः ( यदाञ्जनम् ) । श० ३ । १ । ३ । १५ ॥ मरुतो ह वै सांतपना मध्यन्दिने वृत्र संतेषुः स संतप्तो ऽननेव प्राणन्परिदीर्णः शिश्ये । श० २ । ५ । ३ । ३ ॥ वृषः वृषो ऽग्निः समिध्यते (ऋ० ३ । २७ । १४) । श० १ । ४ । १ । २९ ॥ वृषभः (ऋ० २ | १२ | १२) वृषभ इति । एष (आदित्यः) ह्येवाऽऽसाप्रजानामृषभः । जै० उ० १ । २९ । ८ ॥ स एष (आदित्यः) सप्तरश्मिवृषभस्तुविष्मान् (ऋ० २ । १२ । १२) । जै० उ० १ । २८ । २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy