SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ [विश्वराजा ( ५१४ ) विश्वरूपी (कामधेनुः ) इयं ( पृथिवी) वै देव्यदितिर्विश्वरूपी (विश्वरूपाधेनुः कामदुधा मे अस्तु-अथर्व० ४। ३४ ॥ ८॥ विश्वरूपा धेनुः कामदुधा ऽस्येका-अथर्व० ९ । ५ । १० ॥ पश्चिमा वारुणी दिक्च धार्यते वै सुभद्रया । महानुभावया नित्यं मातले विश्वरूपया ॥ सर्वकामदुधा नामधेनुर्धार यंत दिशम् । उत्तरां मातले धा तथैलविलसंशिताम् ॥ इति महाभारते उद्योगपर्वणि १०२ । ९-१०॥ अथर्ववेदे १२ । १ । ६१ ॥ पृथिवीसूक्ते-त्वमस्यावपनी जनानामदितिः कामदुधा पप्रथाना....'अत्र पृथिवी-कामदुधा )। तै०१।७।६। ७ ॥ 'शबली' 'विराट्' इत्येतावपि शब्दो पश्यत ॥ विश्वव्यचाः (यजु० १३ । ५६ ॥ १५ । १७) असो वाऽ आदित्यो विश्व व्यचा यदा होवैष उदेत्यर्थदर्छ सर्व व्यचो भवति। श०८। १।२।१॥ ८।६।१।१८॥ . ( अजु. १८। ४१ ॥ वात: ॥ ) एष ( वातः ) हीद सर्व व्यचः करोति । श०९।४।१।१०॥ अन्तरिक्ष विश्वव्यचाः । तै० ३।२।३।७॥ विश्वसृजः एतेन (सहस्रसंवत्सरसत्रेण) विश्वसृज इदं विश्वम सृजन्त । यद्विश्वमसृजन्त। तस्माद्विश्वसृजः (='तपः' 'ब्रह्म' 'सत्यम्' इत्येवमादयः)। तै०३।१२। । । ८ ॥ यधिश्वमसूजन्त तस्माद्विश्वसृजः ('तपः' 'ब्रह्म' 'इरा' 'अमृतम्' इत्येवमादयः) । तां० २५ । १८ ॥२॥ ( विश्वसृजो दश-अथर्व० ११ । ९ । ४ ॥ मनुस्मृतौ । ३४-३५:-अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् । पतीन्प्रजानामसज महर्षीनादितो दश । मरीचिमव्यङ्गिरसौ पुलस्त्यं पुलह क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥) सत्य ह होतेषामासीत् यद्विश्वसृज आसत । ते० ३। १२।९।३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy