SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ [विदद्वसुः ( ५०४ ) विककृतः (वृक्षविशेषः) प्रजापति- प्रथमामाहुतिमजुहोत्स हुत्वा यत्र न्यमृष्ट ततो बिकङ्कतः समभवत् । श० ६।६।३।१॥ स (प्रजापतिः) हुत्वा न्यमृष्ट । ततो विकतः समभवत्तस्मादेष यशिया यज्ञपात्रीयो वृक्षः । ।०२।२।४।१०॥ यशो विकङ्कतः । श० १४ । १।२।५॥ ., अग्नेसृष्टस्य यतः। विकङ्कतं भा आच्छत् । तै० ११॥३॥१२॥ यत्ते सृष्टस्य यतः । विकङ्कतं भा आर्छजातवेदः । ते० १२।१।७॥ सैषा प्रथमाहुतियद्विकङ्कतः । श०६।६।३।१॥ , वज्रो वै विकङ्कतः । श० ५।२।४ । १८॥ विकर्णी (इष्टका) वायुर्वै विकर्णी । श० ८ । ७ । ३ । ९ ॥ ,, आयुर्वै विकर्णी। श० ८ । ७ । ३ । ११ ॥ विषनः (क्रतुः) इन्द्रमदेव्यो माया असचन्त स प्रजापतिमुपाधावत्त. स्मा एतं विघनं प्रायच्छत्तन सर्वा मृधो व्यहत यस्यहत तद्विघनस्य विघनत्वम् । तां० १९ । १९ । १॥ इन्द्रो ऽकामयत पाप्मानं भ्रातृव्य विहन्यामिति स एतं विध. नमपश्यत्तेन पाप्मानं भ्रातव्यं व्यहन् वि पाप्मानं भ्रातृव्यं हते य एवं वेद । तां० १९ । १८ । २॥ (इन्द्र.) तं (विधन) आहरत् । तेनायजत । तेनैवासा (विशां) त सस्तम्भं व्यहन् । तद्विधनस्य विघनत्वम् । तै० २। ७। १८ ॥१॥ विचक्षणम् चक्षु विचक्षणं वि होनेन पश्यतीति । ऐ० १॥ ६॥ , चक्षुर्वै विचक्षणं चक्षुषा हि विपश्यति । कौ०७॥३॥ वितस्तिः हस्तो वितस्तिः । श०१०।२।२।८॥ वित्तम् एतावान्खलु वै पुरुषो यावदस्य वित्तम् । तै० १।४।७।७॥ विदद्वसुः यशो ऽसुरेषु विदद्वसुः । ता० ८।३।३॥ , यो वै विदद्वसुः । तां० ११ । ४।५॥ है यज्ञो विदद्वसुः। तां०१५। १०।४॥ ,, विदद्वसु वै तृतीरपवनम् । तां० ८।३।६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy