SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ वाजपेयम् ] वाचः साम निष्किरीयाः सत्रमासत ते तृतीयमहर्न प्राजानस्ताने तत्साम गायमाना वागुपालवत् तेन तृतीयमहः प्राजान. स्ते ऽनुवाभियं वाव नस्तृतीयमहरदीदृशदिति तृतीयस्यै वैषाहो दृष्टिः। तां०१२ ५। १४ ॥ वाचस्पतिः (यजु० ११ । ७) प्राणो वाचस्पतिः । श०६।३।१ । १९॥ प्राणो वै वाचस्पतिः। श०४।१।१।६। , प्रजापतिर्वै वाचस्पतिः (वाक्पतिशब्दमपि पश्यत)। श० ५।१।१।१६ ॥ वाचस्पति होता दशहातृणाम् । तै० ३ । १२ । ५। १॥ वाचो ऽप्रम् श्री वाचो ऽग्रम । ता० ६ । ६ । १२ ॥ .. मुखं वा एतत्संवत्सरस्य यद्वाचोग्रम् । तां० ४ । २ । १७॥ वाजः अन्नं वै जाजः । त०१।३।६।२, ६॥ १।३।८।५॥ श० ५।१।४।३॥ ६।३।२।४॥ तां० १३।६।१३, २१॥ १५। ११ । १२॥ १८॥६॥८॥ अन्नं वाजः । श०५।१।१ । १६ ॥ ८।१।१।१॥ (ऋ०३ । २७ । १) अन्नं वै वाजाः । श०१।४।१।९॥ ,, वीर्य वै वाजाः । श०३।३।४। ७॥ , ओषधयः खलु वाजः । ते० १ । ३।७।१॥ वाजो वै पशवः । ऐ०५॥८॥ ,, वाजो बै स्वर्गो बोकः । तां १८१७॥१२॥गो० उ०५।८॥ , वाग्बै वाजस्य प्रसवः । तै०१।३।२।५॥ वाजजित् (साम) वाजजिद्भवतिः सर्वस्याप्त्यै सर्वस्य जित्यै । तां० १३।९।२०॥ तां०१५। ११ । १२॥ वाजदावर्यः (बहुवचने; सामविशेषः) उत्सो वाजदावर्यः। तां०१३॥९॥१७॥ वाजपतिः एष (अग्निः) हि वाजानां पतिः। ऐ० २।५॥ वाजपेयम् (यज्ञविशेषः) अनं वाऽ एष रजयति यो वाजपेयेन यजते उसपेयर हबै नामैतघद्वाजपेयम् । श०५।१।३।३॥ प्रजापतिरकामयत वाजमाप्नुयाथ स्वर्ग लोकमिति स एतं वाजपेयमपश्यद्वाजपेयो वा एक वाजमेवैतेन स्वर्ग ष (१) लोकमामोति । तां०१७।७।१॥ , बाज्येवैनं (सोम) पीत्वा भवति । ते०१।३।२॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy