SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ ( ४८७ ) वा] माद वाग्वाऽ अस्य (प्रजापतेः) स्वो महिमा। श० २।२।४।४॥ , प्रजापतिर्वा इदमेक आसीत्तस्य वागेव स्वमासीद्वाग द्वितीया स पेक्षतेमामेव वाचं विसृजा इयं वा इद, सर्व विभवन्त्येष्यतीति स वाचं व्यसृजत (काठकसंहितायाम् १२ । ५ ॥ २७। १:-प्रजापतिर्वा इदमासीत्तस्य वाग् द्वितीयासीत्तास्मिथुनं समभवत्सा गर्भमधत्त सास्मादपाक्रामत्लेमाः प्रजा असृजत सा प्रजापतिमेव पुनःप्राविशत्) । तां० २० १४ । २॥ ,, प्रजापतिर्हि वाक् । तै०१।३।४।५॥ , वाग्धि प्रजापतिः। श०१।६।३। २७ ॥ ,, वाग्वै प्रजापतिः । श० ५। १।५।६॥ १३ । ४।१। १५ ॥ , प्रजापतिर्वै वाक्पतिः । (वाचस्पतिशब्दमपि पश्यत् )। श. ३।१।३।२२॥ ,, तदेता वाऽ अस्य (प्रजापतेः ) ताः पञ्च मास्तन्व आसं लोम त्वङ् मांसमस्थि मज्जाथैता अमृता मनो वाक् प्राणश्चक्षुः श्रोत्रम् । श०१०।१। ३।४॥ , ( यजु० ३० । १) वाग्वाऽ इदं कर्म प्राणो वाचस्पतिः । श०६। ३।१ । १९ ॥ ,, नमो वाचे प्राणपत्न्यै स्वाहा । ष०२।९॥ , वाक् च वै प्राणश्च मिथुनम् । श०१।४।१।२॥ ,, साहवागुवाच । ( हे प्राण !) यद्वाऽ अहं वसिष्ठास्मि त्वं तसिष्ठो ऽसीति । श० १४ । ६ २ । १४ ॥ ., वाग्वातस्य पत्नी । गो० उ० २।९॥ , वाग्वै वायुः। तै० १।८।८।१॥ तां० १८। ८ । ७॥ ,, तस्मात्सर्वे प्राणा वाचि प्रतिष्ठिताः । श० १२ । ८ । २ । २५ ॥ ., तस्याः ( वाचः) उ प्राण एव रसः । जै० उ०१।१ । ७॥ ,, यावर प्राणेष्वापो भवन्ति तावद्वाचा वदति । श०५।३। ,, वाक् च वै मनश्च देवानां मिथुनम् । ऐ०५ ॥ २३ ॥ , तस्य (मनसः) एषा कुल्या यद्वा । जै० उ० १ । १८ । ३ ॥ , वाग्देवत्यं साम वाचो मनो देवता । जै० उ० १४६ । १४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy