SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ [ वाक् (४८४ ) वाक् वाग्वै सरिरम् ( यजु० १३ । ५३ )। श० ७ । ५।२। ५३ ॥ ,, वाग्वै सोमक्रयणी (गौः) निदानेन । श०३।२।४।१०, १५॥ ,, वाग्वाऽ एषा निदानेन यत्साहस्री ( गौः ) तस्या एतत् सहस्रं वाचः प्रजातन् । श०४। ५। ८।४॥ , तदाहुः किं तत्सहस्रम् (ऋ०६। ६९ । ८) इतीमे लोका इमे वेदा अथो वागिति ब्रूयात् । ऐ०६ । १५ ॥ ,, वाग्वै सिनीवाली ( यजु०११ । ५५ ) । श०६।५।१।६॥ ,, वाक् सावित्री । गो० पू० १ । ३३ ॥ जै० उ० ४ । २७ । १५ ॥ ,, वाग्वै सार्पराज्ञी । कौ० २७ । ४॥ , वागव सुपर्णी ( माया)। श० ३।६।२।२॥ ,, वाग्वाव शतपदी प० १॥ ४॥ ,, वाग्वै रेवती । श० ३ । ८ । १ । १२ ॥ , वागषाढा । श०६।५ । ३।४॥ ७॥ ५॥१॥ ७ ॥ " वाग्वाऽ अषाढा । श०७।४।२। ३४॥८।५।४।१। , वाग्वै पथ्या स्वस्तिः । कौ० ७ । ६॥ श० ३।२।३। ८॥४॥ ५।१।४॥ , वाग्ध्येषा (पथ्या स्वस्तिः ) । श० ३।२।३। १५ ॥ ,, जूरसि (यजु० ४ । १७), (जूः) इत्येतत् ह वा अस्याः (वाचः) एकं नाम | श०३।२।४।११॥ , तस्यै (वाचे) जुहुयाद् बेकुरा नामासि । तां०६।७।६॥ , वाग्वै धिषणा (यजु० ११ । ६१) । श०६।५।४।५॥ ,, वाग्वै तिः (यजु०१३ । ५८) वाचा हदी सर्व मनुते । श०८।१।२।७॥ " वाग्व बृहती। श०१४।४।१। २२॥ , यदस्यै वाचो बृहत्यै पतिस्तस्माद् बृहस्पतिः । जै० उ० २। २।५॥ , बृहस्पतिः (पवैनं) वाचां (सुवते) । ते०१।७।४।१॥ ,, अथ बृहस्पतये घाचे । नेवारं वरु निर्वपति । श० ५।३।३।५॥ , वाग्वै राष्ट्री । ऐ० १ ॥ १६ ॥ ,, इयं (पृथिवी) वै वागदो (अन्तरिक्षम) ममः। ऐ० ५। ३३ ॥ , इयं (पृथिवी) वै वाक् । श० ४।६।९।१६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy