SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ [वसवः ( ४८० ) वसन्तः यदेव पुरस्ताद्वाति तद्वसन्तस्य रूपम्। श०२१२॥ ३ ॥ ८॥ , तस्य (संवत्सरस्य) वसन्त एव द्वार हेमन्तो द्वारं तं वाऽएत संवत्सर स्वर्ग लोकं प्रपद्यते । श०१।६।१।१९॥ मुखं वा एतहतूनां यद्वसन्तः । तै०१।१।२।६-७॥ तस्य (संवत्सरस्य) वसन्तः शिरः । तै०३ । ११ ।१०।२॥ ऊर्वै वसन्तः। ऐ०४।२६॥ वसन्त आग्नीध्रस्तस्माद्वसन्ते दावाश्चरान्त तयग्निरूपम् । श० ११ । २।७ । ३२ ॥ वसन्तः समिद्धो ऽन्यानृतून्सामन्धे । श० १।३।४।७॥ वसन्तो वै समित् । शं० १ । ५। ३।९॥ समिधो यजति वसन्तमेव वसन्ते वा इदं सर्व समिध्यते । कौ०३४॥ वसन्तो हिङ्कारः । ष० ३।१॥ स (प्रजापतिः) वसन्तमेव हिकारमकरोत् । जै० उ० १। १२ ॥७॥ षभिराग्नेयः (पशुभिः) वसन्ते (यजते )। श० १३ । ५। ४।२८ ॥ वसन्तेन ना देवा वसस्त्रिवृतास्तुतम्।रथन्तरेण तेजसा । हविरिन्द्रे वयो दधुः। तै० २।६ । १९ । १॥ वसन्त एव भर्गः । गो० पू० ५ । १५ ॥ , वसन्तोवै ब्राह्मणस्यतुः। तै०१।१।२॥६॥श०१३।४।१।३॥ , तस्माब्राह्मणो वसन्तऽ आदधीत ब्रह्म हि वसन्तः । श० २। वसवः कतमे वसव इति । अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादि त्यिश्च द्योश्च चन्द्रमाश्च नक्षत्राणि चैते वसव एते हीद सर्व वासयन्ते ते यदिदसर्व वासयन्ते तस्माद्वसव इति ।।०११। ६।३।६॥ प्राणा वै वसवः । प्राणा हीदं सर्व वस्वाददते । जै० उ०४ । २॥३॥ , प्राणा वै वसवः । तै०३२।३।३॥३।२।५।२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy