SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ [वरुणः ( ४७२ ) वरुणः (यजु० १४ । २४) अपानो वरुणः । श० ८।४।२।६॥ १२।९।२।१२॥ , योनिरेव वरुणः । श०१२।९।१।१७॥ , वरुणो दक्षः। श०४।१।४।१॥ वरुण एव सविता । जै० उ०४। २७ ॥३॥ स वा एषो (सूर्यः)ऽपः प्रविश्य वरुणो भवति । कौ०१८।। _वरुण आदित्यैः (उदक्रामत्)। ऐ०१॥ २४॥ वरुण आदित्यैः (व्यद्रवत्)। श० ३।४।२।१॥ संवत्सरो वरुणः । श० ४।४।५।१८॥ संवत्सरो हि वरुणः। श० ४।१।४।१०॥ क्षत्रं वरुणः । कौ०७।१०॥ १२ ॥ ८॥ श०४।१।४।१॥ गो० उ०६।७॥ क्षत्रं वै वरुणः । श०२।५।२।६, ३४ ॥ क्षत्रस्य राजा वरुणोऽधिराजः । नक्षत्राणां शतभिषग्वसिष्टः। तै०३।१।२।७॥ इन्द्रस्य (= "वरुणस्य"इति सायणः) शतभिषछ (नक्षत्रम्)। तै०१।५।१।५॥ इन्द्र उवै वरुणः स उ वै पयोभाजनः । कौ० ५।४॥ ,, इन्द्रो वै वरुणः स उ वै पयोभाजनः । गो० उ० १॥ २२ ॥ , तद्यदेवात्र पयस्तन्मित्रस्य सोम एव वरुणस्य । श० ४। १।४।१॥ वारुणं यवमयं चरुं निर्वपति । ते०१।७।२।६॥ वारुणो यवमयश्वरुः । श०५।२।४। ११ ॥ , वरुण्यो ह वाऽ अग्रे यवः । श०२।५।२।१॥ वरुण्यो यवः । ।०४।३।१।११ ॥ निवरुणत्वाय (= "वरुणकृतवाधपरिहाराय" इति सायणः) एव यवाः। त०१८।९।१७॥ (उपसहेवतारूपाया इषोः) वरुणः पर्णानि । ऐ०१।२५ ॥ यत्पश्चाद्वासि वरुणो राजा भूतो वासि (प्रतीची दिग् वरुणो ऽधिपतिः -अथर्ववेदे ३ । २७ । ३)। जै० उ०३ । २१ ॥२॥ ॥ एषा ( उत्तरा) वै वरुणस्य दिछ । ते ३।८।२०। ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy