________________
[वरुणः
( ४७२ ) वरुणः (यजु० १४ । २४) अपानो वरुणः । श० ८।४।२।६॥
१२।९।२।१२॥ , योनिरेव वरुणः । श०१२।९।१।१७॥ , वरुणो दक्षः। श०४।१।४।१॥
वरुण एव सविता । जै० उ०४। २७ ॥३॥
स वा एषो (सूर्यः)ऽपः प्रविश्य वरुणो भवति । कौ०१८।। _वरुण आदित्यैः (उदक्रामत्)। ऐ०१॥ २४॥
वरुण आदित्यैः (व्यद्रवत्)। श० ३।४।२।१॥ संवत्सरो वरुणः । श० ४।४।५।१८॥ संवत्सरो हि वरुणः। श० ४।१।४।१०॥ क्षत्रं वरुणः । कौ०७।१०॥ १२ ॥ ८॥ श०४।१।४।१॥ गो० उ०६।७॥ क्षत्रं वै वरुणः । श०२।५।२।६, ३४ ॥ क्षत्रस्य राजा वरुणोऽधिराजः । नक्षत्राणां शतभिषग्वसिष्टः। तै०३।१।२।७॥ इन्द्रस्य (= "वरुणस्य"इति सायणः) शतभिषछ (नक्षत्रम्)। तै०१।५।१।५॥
इन्द्र उवै वरुणः स उ वै पयोभाजनः । कौ० ५।४॥ ,, इन्द्रो वै वरुणः स उ वै पयोभाजनः । गो० उ० १॥ २२ ॥ , तद्यदेवात्र पयस्तन्मित्रस्य सोम एव वरुणस्य । श० ४।
१।४।१॥ वारुणं यवमयं चरुं निर्वपति । ते०१।७।२।६॥
वारुणो यवमयश्वरुः । श०५।२।४। ११ ॥ , वरुण्यो ह वाऽ अग्रे यवः । श०२।५।२।१॥
वरुण्यो यवः । ।०४।३।१।११ ॥ निवरुणत्वाय (= "वरुणकृतवाधपरिहाराय" इति सायणः) एव यवाः। त०१८।९।१७॥ (उपसहेवतारूपाया इषोः) वरुणः पर्णानि । ऐ०१।२५ ॥ यत्पश्चाद्वासि वरुणो राजा भूतो वासि (प्रतीची दिग् वरुणो
ऽधिपतिः -अथर्ववेदे ३ । २७ । ३)। जै० उ०३ । २१ ॥२॥ ॥ एषा ( उत्तरा) वै वरुणस्य दिछ । ते ३।८।२०। ४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org