SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ [ वराहः ( ४७० ) जयसि एतद्वै वयसामाजिष्ठं बलिष्ठं यच्छयेनः । श० ३ | ३ | ४ | १५ ॥ स ( श्येनः ) हि वयसामाशिष्ठः । तां० १३ । १० । १४ ॥ श्येनो वै वयसां क्षेपिष्ठः । ष० ३ | ८ ॥ पशवो वै वयांसि । श० ९ । ३ । ३ । ७ ॥ निर्ऋतेर्वा एतन्मुखं यद्वयांसि यच्छकुनयः । ऐ० २ । १५ ॥ निर्णामौ हि वयसः पक्षयोर्भवतो वितृतीये वितृतीये हि वयसः पक्षयोर्निर्णामौ भवतो ऽन्तरे वितृतीये ऽन्तरे हि वितृतीये वयसः पक्षयोर्निर्णामौ भवतः । श० १० | २| १ | ५ ॥ देवाननु वयां स्योषधयो वनस्पतयः । श० १ । ५ । २ । ४ ॥ वयुनाविद् (यजु० ११ | ४ ) वयुनाविदित्येष (प्रजापतिः) हीदं वयुनमविदन्त् । श० ६ । ३ । १ । १६ ॥ "" वरः सर्वं वै वरः । श० २ । २ । १ | ४ || ५ | २ | ३ | १ || १३ | ४ । १ । १०॥ आत्मा हि वरः । तै० ३ । १२ । ५ । ७ ॥ 99 वरणः (वृक्षविशेषः) वारणं (शकुं ) पश्चादधं मे वारयाताऽ इति । श० १३ | ८ | ४ । १ ॥ तस्माद्वरणो भिषज्य एतेन हि देवा आत्मानमत्रायन्त तस्मात् (वरणवृक्षस्याग्न्युपशमनहेतुत्वात् ) ब्राह्मणो वारणेन ( वरणविकारेण पात्रेण ) न पिबेद् वैश्वानरभेच्छमया इति । तां० ५ । "" "" "" "" 99 " ३ । १०-११ ॥ वरसद् एष (सूर्यः) वै वरसद् वरं वा एतत्सन्ननां यस्मिन्नेष आसन्नस्तपति । ऐ० ४ । २० ॥ बराहः अग्नौ ह वै देवा धृतकुम्भं प्रवेशयांचक्रुस्ततो वराहः सम्बभूव तस्माद्वराहो मेदुरो घृताद्धि सम्भूतस्तस्माद्वराहे गावः संजानते स्वमेवैतद्रसमभिसंजानते । श० ५ । ४ । ३ । १९ ॥ पशूनां वा एष मन्युः । यद्वराहः । तै० १ । ७ । ९ ॥ ४ ॥ वराहं क्रोधः (गच्छति ) । गो० पू० २ । २ ॥ "" " "" " तां (प्रादेशमात्र पृथिवीं ) एमूष इति वराह उज्जघान सो Sस्याः (पृथिव्याः ) पतिः प्रजापतिः । श० १४ । १ । २ । ११ ॥ स (प्रजापतिः) वै वराहो रूपं कृत्वा उपन्यमज्जत् । तै० १ । १।३।६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy