SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ [वपनम् वस्सः वत्सा वै दैव्या अध्वर्यवः । श०१।८।१।२७ ॥ " मन एव वत्सः । श०११ । ३।१।१॥ , अयमेव वत्सो यो ऽयं (वायुः) पवते । श० १२ । ४।१।११॥ , अमिह वै ब्रह्मणो वत्सः । जै० उ०२।१३।१॥ , बत्सा उ वै यक्षपतिं वर्धन्ति यस्य येते भूयिष्ठा भवन्ति स हि यज्ञपतिर्वर्धते । श०१।८।१।२८॥ बस्सतरी मारुत्यो वत्सतर्यः । तां० २१ । १४ । १२ ॥ बदति यद्वै वदति शसतीति वै तदाहुः । ।०१। ८ । २॥ १२॥ वधकाः ये वधकास्ते ऽन्तरिक्षस्य रूपम् । श०५।४।५।१४॥ वनस्पतयः वनस्पतयो वैदू । तै० १।३।९।१॥ , यदुनो देव ओषधयो वनस्पतयस्तेन । कौ० ६ ॥ ५॥ , भोज्यं वा एतवनस्पतीनां ( यदुदुम्बरः)। ऐ०७ ॥ ३३॥ ८॥१६॥ अथो सर्वऽ पते वनस्पतयो यदुदुम्बरः । श०७ । । । १॥१५॥ तेजोहवाऽएतद्वनस्पतीनां यद्वाथाशकलस्तस्माचदा बाया. शकलमपतक्ष्णुवन्त्यथ शुष्यन्ति । श०३।७।१८॥ घनस्पतयो हि यक्षिया न हि मनुष्या यजेरन् यवनस्पतयो न स्युः। श०३।२।२९॥ बनस्पतिः अग्नि वनस्पतिः। कौ० १०॥६॥ , प्राणो वनस्पतिः। कौ०१२॥ ७॥ , प्राणो वै वनस्पतिः । ऐ०२।४, १०॥ , स (वनस्पतिः) उवै पयोमाजनः । कौ० १०॥ ६ ॥ बन्दारु (पजु० १२ । ४२) वन्दारुष्टे तन्वं वन्देऽअग्न इति वन्दिता ते ऽहं तन्वं वन्दे मऽ इत्येतत् । ।०६।८।२।६॥ अपमम् तेऽसुरा ऊर्ध्वं पृष्ठेभ्यो नाऽपश्यन् । ते केशानप्रेऽवपन्त । अथ श्मश्रूणि । अथोपपक्षी। ततस्ते ऽवाश्व आयन् । पराभवन् । यस्यैवं वपन्ति । अवाडेति । अथो परैव भवति।०१।५। ६।१-२॥ " अर्थतन्मनुर्पाने मिथुनमपश्यत् । स श्मभूण्यप्रेऽवपत । अथो. पपक्षौ । अथ केशान् । ततो वैस प्राजायत। प्रजया पशुभिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy