SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ( ४६३ ) लोकाः] कोकापणाः (इष्टिकाः) क्षत्रं वै लोकम्पृणा । श० ६।४।३।। क्षत्रं वै लोकम्पृणा विश इमा इतरा इष्टकाः। श०८।७।२।२॥ अथ यन्नक्षत्राणायाख्यायते तल्लोकम्पृणा । श०१०।५।४।५॥ होकाः त्रय इमे लोकाः। तां० १६ । १६ । ४॥ ,, प्रयोहीमे लोकाः । तां०७।१।१॥ , त्रयो वा इमे लोकाः । श०१।२।४।२०॥ , एता वै (भूर्भुवः स्वरिति ) व्याहृतय इमे (पृथिव्यादयः) लोकाः । तै० २।२।४।३॥ , त्रयो वाव लोकाः। मनुष्यलोकः पितृलोको देवलोक इति । श०१४।४ । ३ । २४॥ , उत्तर एषां लोकानां ज्यायान् । तां० १६ । १० ॥३॥ , इमे वै (प्रयः) लोका दिव्यानि धामानि । श०६।३। १।१७॥ , इमे वै ( पृथिवी, अन्तरिक्षं द्योश्चेति त्रयः) लोका रजासि ( यजु० ११ । ६)। श०६।३। १ । १८ ॥ , इमे वै लोका विश्वा समानि ( यजु० १२ । १३) । श० ६। ७।३।१०॥ , स यः स वैश्वानरः । इमे स लोका इयमेव पृथिवी विश्वममिनरो ऽन्तरिक्षमेव विश्वं वायुनरो धौरेव विश्वमादित्यो नरः । ।०६।३।१।३॥ , इमे लोकास्विरानः। तां०१६ । ११।४॥२१ । ७ । २॥ ,, इमेधै लोकास्त्रिणवः (स्तोमः)। तां०६।२।३ ॥१९ ।१०। . ६॥ , इमे वे लोका उखा । श०६।५।२।१७॥६७।१ । २२ ॥ ७।५।१।२७॥ ., इमे बैलोका उपसदः । श० १०।२/15 , इमे वै (यो ) लोका भूतेछ । मो० उ० ६.१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy