SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ रेतः रेतो वै वृष्ण्य म् (पजु० १२ । ११२)। श०७।३।१।४। " सोमो वै वृष्णो अश्वस्य रेतः। तै० ३।९।५।५॥ , रेतः सोमः। श०३।३।२।१॥३।३।५।२८॥३ ॥ ३।११॥ तै०२।७।४।१॥ कौ० १३ ॥ ७॥ , रेतो वै सोमः । श०१।९।२।६॥ २॥ ५ ॥ १९॥३॥ ।५।२॥ , सोमो रेतो ऽदधात् । तै०१।६।२।२॥१।७।२।३,४॥ १। ।१।२॥ , आपो रेतः प्रजननम् । ते० ३।३।१०।३॥ ,, आपो मे रेतसि धिताः । तै० ३।१०।८।६॥ , आपो हिरेतः। तां०८।७।९॥ , रेतो वा आपः। ऐ०१॥३॥ " यत्पयस्तद्रेतः। गो० उ०२।६॥ , पयो हि रेतः। श०९।।।१।५६ ॥ ,, रेतः पयः । श०१२। ४।१।७॥ , रेतो वे घृतम् (यजु० १७ । ७९)। श०९।३।३।४४॥ आज्यशब्दमपि पश्यत ॥ रेत माज्यम् । श०१।३। १ । १८॥ (घृतशब्दमपि पयश्त) ,, एतद्रेतः। यदाज्यम् । तै० १ ।१।९।४॥ , रेतो वाऽ ओदनः । श० १३।१।१।४ ॥ तै० ३॥ ८॥१४॥ ,, रेतो वा अन्नम् । गो० पू० ३ ॥२३॥ , प्राणो रेतः। ऐ०२॥ ३८ ॥ , रेतो तनूनपादा श०१।५।४।२॥ , रेतो हिरण्यम् । तै० ३।८।२॥४॥ " घागुहिरेता। श०१।५।२।७॥ " वातः ।०१।७।२।२१। " शुलं वैरेता। ऐ०२।१४॥ , योषा पपस्या रेतो वाजिनम् शि.२।४।४।२।१५। , रेतो वाजिनम् ।।१।६। १०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy