SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ [राष्ट्रम् (४५० ) रात्रिः एतत्( रजतं । रात्रिरूपम् । ऐ०७।१२॥ , सोमो रात्रिः । श०३।४।४।१५ ॥ , क्षेमो रात्रिः । श०१३।१।४।३॥ , ब्रह्मणो वै रूपमहः क्षत्रस्य रात्रिः । तै०३।६।१४।३॥ ,, यजमानदेवत्यं वा अहः । भ्रातृव्यदेवत्या रात्रिः । तै०२।२। ६।४॥ आग्नेयी वै रात्रिः । तै०१।१।४।२॥१।५।३।४॥२॥ १।२।७॥ , राथन्तरी वै रात्री। ऐ० ५।३०॥ ,, पञ्चच्छन्दांसि रात्रौ शंसत्यनुष्टुभं गायत्रीमुष्णिहं त्रिष्टुभं जगतीमित्येतानि वै रात्रिच्छन्दांसि । कौ० ३० । ११ ॥ रात्रिः (=रात्रिपायः) एषा वा अग्निष्टोमस्य सम्मा यद्रात्रिः। द्वादश स्तोत्राण्यग्निष्टोमो द्वादशस्तोत्राणि रात्रिः । तां. ६ । । २३-२४॥ एषा वा उक्थस्य सम्मा यद्रात्रिः (=सन्धिस्तोत्राणि)। त्रीण्युक्थानि, ( अग्निरुषा अश्विनाविति) त्रिदेवत्यः सन्धिः । तां०९।१।२५-२६ ॥ रामः ( मार्गवेयः ) रामो हास मार्गवेयो ऽनूचानः श्यापर्णीयः । ऐ० ७।२७॥ रायः पशवो वै रायः। श० ३ । ३ । १ । ८॥४।१।२।१५ ॥ रायस्पोषः पशवो वै रायस्पोषः। श०३।४।१।१३॥ ,, भूमा वै रायस्पोषः । श० ३।५।२।१२॥ रायोवाजीयम् ( साम) योवाजीयं वैश्याय ( कुर्यात् )। तां० १३ । ४. १८॥ पशून् संयमित्यब्रवीत् (इन्द्रं ) रायोवाजस्तस्मा एतेन रायोवाजीयेन पशून् प्रायच्छत् । पशुकाम एतेन स्तुवीत पशुमान् भवति । तां० १३ । ४।१७ ॥ राष्ट्रभृतः ( हवींषि ) राजानी वै राष्ट्रभृतस्तेहि राष्ट्राणि बिभ्रति। श० ९।४।१।१॥ राष्ट्रम् ( यजु० १३ | 1) श्री राष्ट्रम् । श० ६।७।३।७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy