SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ( ४४७ ) राजभ्यः ] . रश्मयः तद्यदेकैकस्य रश्मेद्वौ द्वौ वर्णौ भवतः । गो० उ० ६ | ६ ॥ ( सविता ) रश्मिभिर्वर्ष ( समदधात् ) । गो० पू० १ । ३६ ॥ रसः रसो वै मधु । श० ६ | ४ | ३ |२॥ ७ १५ । १ । ४ ॥ 39 भपो देवा मधुमतीरगृभ्णन्नित्ययो देवा रसवर्ती रगृह्णन्नित्येवेंतदाह ( मधु = रसः ) । श० ५ | ३ | ४ | ३ ॥ स्वधायै त्वेति रसाय त्वेत्येवैतदाह ( स्वधा = रसः ) | श० ५ / ४।३।७ ॥ रसो वाऽ आपः । श० ३ | ३ | ३ | १८ || ३ | ३ | ४ । ७ ॥ " 39 " रहस्युः ( देवमलिम्लुङ् ) तान् ( वैखानसानुषीन् ) रहस्युर्देवमलिम्लुङ् मुनिमरणे ऽमारयत् । तां० १४ । ४ । ७ ॥ राका योत्तरा ( पौर्णमासी) सा राका | ऐ० ७ | ११ || ५० ४ ॥ ६ ॥ गो० उ०१ । १० ॥ योषाः सा राका | ऐ० ३ | ४८ ॥ " " या राका सा त्रिष्टुप् । ऐ० ३ । ४७, ४८ ॥ राजनम् (लाम ) एतद्वै साक्षादनं यद्राजनं पञ्चविधं भवतेि पा ह्यनम् । तां० ५। २ । ७ ॥ राजभ्यः एष वै प्रजापतेः प्रत्यक्षतमां यद्राजन्यस्तस्मादेकः सम्बहूनामीडे यद्वेव चतुरक्षरः प्रजापतिश्चतुरक्षरो राजन्यः । श० ५ । १ । ५ । १४ ॥ 31 "" در 93 31 "" :) 33 91 तस्मादु वाडुवीयों ( राजन्यः ) बाहुभ्यां हि सृष्टः | तां० ६ । १ । ८ ॥ क्षत्रं राजन्यः । ऐ० ८ | ६ ॥ श० १३ | १ | ५१३ ॥ क्षत्रस्य वाऽ एतद्रूपं यद्राजन्यः । श० १३ । १ । ५ । ३ ॥ ओजः क्षत्रं वीर्य्यं राजन्यः । ऐ० ८ । २, ३, ४ ॥ वृषा वै राजन्यः | तां० ६ । १० । ६ ॥ युद्धं वै राजन्यस्य वीर्यम् । श० १३ । १ । ५ । ६॥ युद्धं वै राजन्यस्य । तै०३ । ९ । १४ । ४ ॥ तस्माद्राजन्यस्य पञ्चदश स्तोमस्त्रिष्टुप् छन्द इन्द्रो देवता ग्रीष्म ऋतुः । ० ६ । १ । ८॥ त्रिष्टुप छन्दा वै Jain Education International राजन्यः । तै० १ । १ । ९ । ६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy