SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ ( ४३५ ) यशः] पवाः ( यजु० १४ । २६) पूर्वपक्षा वै यवाः । श० ८।४।२।११ ॥ यविष्ठः ( यजु०.१३ । ५२ ) एतद्धास्य (अग्नेः) प्रियं धाम पद्यविष्ठ इति यद्वै जात इद सर्वमयुवत तस्माद्यविष्ठः । श०७ । ५।२।३८॥ यविष्ठ्यः (ऋ० ६ । ६ । ११) यविष्ठो (-युवतम इति सायणः) ह्यग्निः । श०१।४।१।२६ ॥ मम्बाः यन्या मालाः । श० १ ॥ ७ । २ । २६ ॥ यशः सामवेद एव यशः । गो० पू०५ । १५ ॥ ,, सामवेदो यशः । श०१२।३।४।९॥ ,, उद्गातैव यशः । गो० पू० । १५ ॥ , आदित्यो यशः । श० १२ । ३ । ४।८॥ ,, आदित्य एव यशः । गो० पू० ५। १५ ॥ ,, चक्षुर्यशः । श० १२ । ३।४।१०॥ चक्षुरेव यशः । गो० पू० ५। १५॥ , प्राणा चे यशः । श०१४। ५ । २१५॥ , धौर्यशः। श०१२।३।४।७॥ ,, धौरव यशः। गो० पू० ५। १५॥ ,, वर्षा एव यशः । गो० पू०५ । १५ ॥ ,, जगत्येव यशः । गो० पू० ५ । १५ ॥ , सप्तदशः (स्तोमः) एव यशः। गो० पू०५ । १५ ॥ , उद्दीच्येव यशः । गो० पू० ५। १५ ॥ " पशवो यशः । श०१२। ८।३।१॥ , (ऋ० १० । ७२ । १०॥) यशो वै सोमो राजा। ऐ० १। , यशो वै सोमः। श०४।२।४।६॥ , सोमो वै यशः । तै०२।२८।८॥ ,, यश उवै सोमो राजामाद्यम् । कौ० ।।६॥ ,, यशो हि सुरा । श० १२॥ ७।३।१४॥ , यशो वै हिरण्यम् । ऐ०७।१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org...
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy