________________
( ४३३ )
यमी] . तिः (मेघः । इति सायणः-ऋ० १०। ७२ । ७ भाष्ये ) प्राविडीयम् ( साम) ब्रह्मयशसं वा एतानि सामान्यूचा श्रोत्री.
याणि ब्रह्मयशसी भवति यद्वाहिष्ठीयेन तुष्टुवानः ।
तां० १५ । ५।२६॥ बम्ता (२०३।३।३) अपानो वै यंता ऽपानेन ह्ययं यतः प्राणो
न पराङ् भवति । ऐ०२॥४०॥ , वायुर्वं यंता वायुना हीदं यतमन्तरिक्षं न समृच्छति । ऐ०२॥
४१॥ पमः ( यजु० ३७ । ११) एष वै यमो य एष ( सूर्यः) तपत्येष हीद
ॐ सर्व यमयत्येतेनेथ सवै यतम् । श०१४।१।३।४॥ , अथैष एव गार्हपत्यो यमो राजा । श० २ ! ३ . २ । २॥ ,, अग्निर्वाव यमः । गो० उ०४।८।। , (यजु०१२।६३ ) अग्निवै यम इयं (पृथिवी ) यम्याम्या ही.
व सर्व यतम् । श०७ । २। १ । १० ॥ , यमो ह वाऽ अस्याः (पृथिव्याः) अवसानस्येष्टे । श०७।
१।१।३॥ ., ( यजु० ३८ ॥ ९॥) अयं वै यमो यो ऽ (वायुः) पवते ।
श०१४।२।२॥ ११॥ , यमः पन्था । तै० २।५। ७।३॥ , ( यमाय ) दण्डपाणये स्वाहा । ष.५।४॥ , यामं शुकं हरितमालभेत । गो० उ०२॥ १ ॥ ,, क्षत्रं वै यमो विशः पितरः । श०७।१।१॥ ४॥ ,, यमो वैवस्वतो राजेत्याह तस्य पितरो विशः। श०१३ । ४।
३।६॥ , पितृलोको यमः । कौ० १६ ॥ ८॥ ,, किंदेवतोस्यां दक्षिणायां दिश्यसीति । यमदेवत इति । श०१४ ।
६।९ । २२॥ ,, अनुराधाः प्रथमं अपभरणीरुत्तमं तानि यमनक्षत्राणि । तै०१॥
५१२॥७॥ यमी इयं (पृथिवी) यमी । श०७।२।१।१०॥ गो० उ०४।।॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org